Pages


Showing posts with label English. Show all posts
Showing posts with label English. Show all posts

Lord Sarvadeva Kruta Sri Lakshmi Stotram in English

Sarvadeva Kruta Sri Lakshmi Stotram – English Lyrics (Text)

Sarvadeva Kruta Sri Lakshmi Stotram – English Script

Author: sarva devatā

kṣamasva bhagavatyamba kṣamā śīle parātpare|
śuddha satva svarūpeca kopādi pari varjite||

upame sarva sādhvīnāṃ devīnāṃ deva pūjite|
tvayā vinā jagatsarvaṃ mṛta tulyañca niṣphalam|

sarva sampatsvarūpātvaṃ sarveṣāṃ sarva rūpiṇī|
rāseśvaryadhi devītvaṃ tvatkalāḥ sarvayoṣitaḥ||

kailāse pārvatī tvañca kṣīrodhe sindhu kanyakā|
svargeca svarga lakṣmī stvaṃ martya lakṣmīśca bhūtale||

vaikuṇṭheca mahālakṣmīḥ devadevī sarasvatī|
gaṅgāca tulasītvañca sāvitrī brahma lokataḥ||

kṛṣṇa prāṇādhi devītvaṃ goloke rādhikā svayam|
rāse rāseśvarī tvañca bṛndā bṛndāvane vane||

kṛṣṇa priyā tvaṃ bhāṇḍīre candrā candana kānane|
virajā campaka vane śata śṛṅgeca sundarī|

padmāvatī padma vane mālatī mālatī vane|
kunda dantī kundavane suśīlā ketakī vane||

kadamba mālā tvaṃ devī kadamba kānane2pica|
rājalakṣmīḥ rāja gehe gṛhalakṣmī rgṛhe gṛhe||

ityuktvā devatāssarvāḥ munayo manavastathā|
rūrūdurna mravadanāḥ śuṣka kaṇṭhoṣṭha tālukāḥ||

iti lakṣmī stavaṃ puṇyaṃ sarvadevaiḥ kṛtaṃ śubham|
yaḥ paṭhetprātarutthāya savaisarvaṃ labheddhruvam||

abhāryo labhate bhāryāṃ vinītāṃ susutāṃ satīm|
suśīlāṃ sundarīṃ ramyāmati supriyavādinīm||

putra pautra vatīṃ śuddhāṃ kulajāṃ komalāṃ varām|
aputro labhate putraṃ vaiṣṇavaṃ cirajīvinam||

paramaiśvarya yuktañca vidyāvantaṃ yaśasvinam|
bhraṣṭarājyo labhedrājyaṃ bhraṣṭa śrīrlabhete śriyam||

hata bandhurlabhedbandhuṃ dhana bhraṣṭo dhanaṃ labhet||
kīrti hīno labhetkīrtiṃ pratiṣṭhāñca labheddhruvam||

sarva maṅgaḷadaṃ stotraṃ śoka santāpa nāśanam|
harṣānandakaraṃ śāśvaddharma mokṣa suhṛtpadam||

|| iti sarva deva kṛta lakṣmī stotraṃ sampūrṇam ||

Lord Sri Devi Khadgamala Stotram in English

Sri Devi Khadgamala Stotram – English Lyrics (Text)

Sri Devi Khadgamala Stotram – English Script

śrī devī prārthana
hrīṅkārāsanagarbhitānalaśikhāṃ sauḥ klīṃ kaḷāṃ bibhratīṃ
sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ
tvāṃ gaurīṃ tripurāṃ parātparakaḷāṃ śrīcakrasañcāriṇīm ||

asya śrī śuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī varuṇāditya ṛṣayaḥ devī gāyatrī chandaḥ sātvika kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama khaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyogaḥ, mūlamantreṇa ṣaḍaṅganyāsaṃ kuryāt |

dhyānam
āraktābhāntriṇetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyām
hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
āpīnottuṅgavakṣoruhakalaśaluṭhattārahārojjvalāṅgīṃ
dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||

lamityādipañca pūjām kuryāt, yathāśakti mūlamantram japet |

laṃ – pṛthivītattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai gandhaṃ parikalpayāmi – namaḥ
haṃ – ākāśatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ parikalpayāmi – namaḥ
yaṃ – vāyutattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ parikalpayāmi – namaḥ
raṃ – tejastattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dīpaṃ parikalpayāmi – namaḥ
vaṃ – amṛtatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai amṛtanaivedyaṃ parikalpayāmi – namaḥ
saṃ – sarvatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai tāmbūlādisarvopacārān parikalpayāmi – namaḥ

śrī devī sambodhanaṃ (1)
oṃ aiṃ hrīṃ śrīm aiṃ klīṃ sauḥ oṃ namastripurasundarī,

nyāsāṅgadevatāḥ (6)
hṛdayadevī, śirodevī, śikhādevī, kavacadevī, netradevī, astradevī,

tithinityādevatāḥ (16)
kāmeśvarī, bhagamālinī, nityaklinne, bheruṇḍe, vahnivāsinī, mahāvajreśvarī, śivadūtī, tvarite, kulasundarī, nitye, nīlapatāke, vijaye, sarvamaṅgaḷe, jvālāmālinī, citre, mahānitye,

divyaughaguravaḥ (7)
parameśvara, parameśvarī, mitreśamayī, uḍḍīśamayī, caryānāthamayī, lopāmudramayī, agastyamayī,

siddhaughaguravaḥ (4)
kālatāpaśamayī, dharmācāryamayī, muktakeśīśvaramayī, dīpakalānāthamayī,

mānavaughaguravaḥ (8)
viṣṇudevamayī, prabhākaradevamayī, tejodevamayī, manojadevamayi, kaḷyāṇadevamayī, vāsudevamayī, ratnadevamayī, śrīrāmānandamayī,

śrīcakra prathamāvaraṇadevatāḥ
aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe, īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe, icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmī, māheśvarī, kaumāri, vaiṣṇavī, vārāhī, māhendrī, cāmuṇḍe, mahālakṣmī, sarvasaṅkṣobhiṇī, sarvavidrāviṇī, sarvākarṣiṇī, sarvavaśaṅkarī, sarvonmādinī, sarvamahāṅkuśe, sarvakhecarī, sarvabīje, sarvayone, sarvatrikhaṇḍe, trailokyamohana cakrasvāminī, prakaṭayoginī,

śrīcakra dvitīyāvaraṇadevatāḥ
kāmākarṣiṇī, buddhyākarṣiṇī, ahaṅkārākarṣiṇī, śabdākarṣiṇī, sparśākarṣiṇī, rūpākarṣiṇī, rasākarṣiṇī, gandhākarṣiṇī, cittākarṣiṇī, dhairyākarṣiṇī, smṛtyākarṣiṇī, nāmākarṣiṇī, bījākarṣiṇī, ātmākarṣiṇī, amṛtākarṣiṇī, śarīrākarṣiṇī, sarvāśāparipūraka cakrasvāminī, guptayoginī,

śrīcakra tṛtīyāvaraṇadevatāḥ
anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture, anaṅgarekhe, anaṅgaveginī, anaṅgāṅkuśe, anaṅgamālinī, sarvasaṅkṣobhaṇacakrasvāminī, guptatarayoginī,

śrīcakra caturthāvaraṇadevatāḥ
sarvasaṅkṣobhiṇī, sarvavidrāvinī, sarvākarṣiṇī, sarvahlādinī, sarvasammohinī, sarvastambhinī, sarvajṛmbhiṇī, sarvavaśaṅkarī, sarvarañjanī, sarvonmādinī, sarvārthasādhike, sarvasampattipūriṇī, sarvamantramayī, sarvadvandvakṣayaṅkarī, sarvasaubhāgyadāyaka cakrasvāminī, sampradāyayoginī,

śrīcakra pañcamāvaraṇadevatāḥ
sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkarī, sarvamaṅgaḷakāriṇī, sarvakāmaprade, sarvaduḥkhavimocanī, sarvamṛtyupraśamani, sarvavighnanivāriṇī, sarvāṅgasundarī, sarvasaubhāgyadāyinī, sarvārthasādhaka cakrasvāminī, kulottīrṇayoginī,

śrīcakra ṣaṣṭāvaraṇadevatāḥ
sarvaṅñe, sarvaśakte, sarvaiśvaryapradāyinī, sarvaṅñānamayī, sarvavyādhivināśinī, sarvādhārasvarūpe, sarvapāpahare, sarvānandamayī, sarvarakṣāsvarūpiṇī, sarvepsitaphalaprade, sarvarakṣākaracakrasvāminī, nigarbhayoginī,

śrīcakra saptamāvaraṇadevatāḥ
vaśinī, kāmeśvarī, modinī, vimale, aruṇe, jayinī, sarveśvarī, kauḷini, sarvarogaharacakrasvāminī, rahasyayoginī,

śrīcakra aṣṭamāvaraṇadevatāḥ
bāṇinī, cāpinī, pāśinī, aṅkuśinī, mahākāmeśvarī, mahāvajreśvarī, mahābhagamālinī, sarvasiddhipradacakrasvāminī, atirahasyayoginī,

śrīcakra navamāvaraṇadevatāḥ
śrī śrī mahābhaṭṭārike, sarvānandamayacakrasvāminī, parāpararahasyayoginī,

navacakreśvarī nāmāni
tripure, tripureśī, tripurasundarī, tripuravāsinī, tripurāśrīḥ, tripuramālinī, tripurasiddhe, tripurāmbā, mahātripurasundarī,

śrīdevī viśeṣaṇāni – namaskāranavākṣarīca
mahāmaheśvarī, mahāmahārāṅñī, mahāmahāśakte, mahāmahāgupte, mahāmahāṅñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye, mahāmahā śrīcakranagarasāmrāṅñī, namaste namaste namaste namaḥ |

phalaśrutiḥ
eṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ |
agnivātamahākṣobhe rājārāṣṭrasyaviplave ||

luṇṭhane taskarabhaye saṅgrāme salilaplave |
samudrayānavikṣobhe bhūtapretādike bhaye ||

apasmārajvaravyādhimṛtyukṣāmādijebhaye |
śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍaje bhaye ||

mitrabhede grahabhaye vyasaneṣvābhicārike |
anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ ||

tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai |
aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati ||

sarvopadravanirmuktassākṣācchivamayobhavet |
āpatkāle nityapūjāṃ vistārātkartumārabhet ||

ekavāraṃ japadhyānam sarvapūjāphalaṃ labhet |
navāvaraṇadevīnāṃ lalitāyā mahaujanaḥ ||

ekatra gaṇanārūpo vedavedāṅgagocaraḥ |
sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||

lalitāyāmaheśānyā mālā vidyā mahīyasī |
naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ||

aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam |
tattadāvaraṇasthāyi devatābṛndamantrakam ||

mālāmantraṃ paraṃ guhyaṃ paraṃ dhāma prakīrtitam |
śaktimālā pañcadhāsyācchivamālā ca tādṛśī ||

tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ||

|| iti śrī vāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam ||

Lord Devi Mahatmyam Chamundeswari Mangalam in English

Devi Mahatmyam Chamundeswari Mangalam – English Lyrics (Text)

Devi Mahatmyam Chamundeswari Mangalam – English Script

Author: ṛṣi mārkaṇḍeya

śrī śailarāja tanaye caṇḍa muṇḍa niṣūdinī
mṛgendra vāhane tubhyaṃ cāmuṇḍāyai sumaṅgaḷaṃ|1|

pañca viṃśati sālāḍya śrī cakrapua nivāsinī
bindupīṭha sthite tubhyaṃ cāmuṇḍāyai sumaṅgaḷaṃ||2||

rāja rājeśvarī śrīmad kāmeśvara kuṭumbinīṃ
yuga nādha tate tubhyaṃ cāmuṇḍāyai sumaṅgaḷaṃ||3||

mahākāḷī mahālakṣmī mahāvāṇī manonmaṇī
yoganidrātmake tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||4||

matrinī daṇḍinī mukhya yoginī gaṇa sevite|
bhaṇḍa daitya hare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||5||

niśumbha mahiṣā śumbhe raktabījādi mardinī
mahāmāye śivetubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

kāḷa rātri mahādurge nārāyaṇa sahodarī
vindhya vāsinī tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

candra lekhā lasatpāle śrī madsiṃhāsaneśvarī
kāmeśvarī namastubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

prapañca sṛṣṭi rakṣādi pañca kārya dhrandhare
pañcapretāsane tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

madhukaiṭabha saṃhatrīṃ kadambavana vāsinī
mahendra varade tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

nigamāgama saṃvedye śrī devī lalitāmbike
oḍyāṇa pīṭhagade tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||12||

puṇdeṣu khaṇḍa daṇḍa puṣpa kaṇṭha lasatkare
sadāśiva kale tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||12||

kāmeśa bhakta māṅgalya śrīmad tripura sundarī|
sūryāgnindu trilocanī tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||13||

cidagni kuṇḍa sambhūte mūla prakṛti svarūpiṇī
kandarpa dīpake tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||14||

mahā padmāṭavī madhye sadānanda dvihāriṇī
pāsāṅkuśa dhare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||15||

sarvamantrātmike prāṅñe sarva yantra svarūpiṇī
sarvatantrātmike tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||16||

sarva prāṇi sute vāse sarva śakti svarūpiṇī
sarvā bhiṣṭa prade tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||17||

vedamāta mahārāṅñī lakṣmī vāṇī vaśapriye
trailokya vandite tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||18||

brahmopendra surendrādi sampūjita padāmbuje
sarvāyudha kare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||19||

mahāvidhyā sampradāyai savidhyenija vaibahve|
sarva mudrā kare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||20||

eka pañcāśate pīṭhe nivāsātma vilāsinī
apāra mahime tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||21||

tejo mayīdayāpūrṇe saccidānanda rūpiṇī
sarva varṇātmike tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||22||

haṃsārūḍhe catuvaktre brāhmī rūpa samanvite
dhūmrākṣas hantrike tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||23||

māhesvarī svarūpayai pañcāsyai vṛṣabhavāhane|
sugrīva pañcike tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||24||

mayūra vāhe ṣṭ vaktre kom̐arī rūpa śobhite
śakti yukta kare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

pakṣirāja samārūḍhe śaṅkha cakra lasatkare|
vaiṣnavī saṃṅñike tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

vārāhī mahiṣārūḍhe ghora rūpa samanvite
daṃṣtrāyudha dhare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

gajendra vāhanā ruḍhe indrāṇī rūpa vāsure
vajrāyudha kare tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

caturbhuje siṃha vāhe jatā maṇḍila maṇḍite
caṇḍike śubhage tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

daṃśṭrā karāla vadane siṃha vaktre caturbhuje
nārasiṃhī sadā tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

jvala jihvā karālāsye caṇḍakopa samanvite
jvālā mālinī tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

bhṛgiṇe darśitātmīya prabhāve paramesvarī
nana rūpa dhare tubhya cāmūṇḍāyai sumaṅgaḷaṃ||

gaṇeśa skanda jananī mātaṅgī bhuvaneśvarī
bhadrakāḷī sadā tubyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

agastyāya hayagrīva prakaṭī kṛta vaibhave
anantākhya sute tubhyaṃ cāmūṇḍāyai sumaṅgaḷaṃ||

||iti śrī cāmuṇḍeśvarī maṅgaḷaṃ sampūrṇaṃ||

Lord Devi Mahatmyam Mangala Haarati in English

Devi Mahatmyam Mangala Haarati – English Lyrics (Text)

Devi Mahatmyam Mangala Haarati – English Script

Author: ṛṣi mārkaṇḍeya

śrī cakra pura mandu sthiramaina śrī lalita pasiḍi pādālakide nīrājanaṃ
baṅgārutallikide nīrājanaṃ

baṅgāru hārālu siṅgāramolakiñcu ambikā hṛdayaku nīrājanaṃ
baṅgārutallikide nīrājanaṃ

śrī gauri śrīmāta śrīmahārāṅñi śrī siṃhāsaneśvariki nīrājanaṃ
baṅgārutallikide nīrājanaṃ

kalpataruvai mammu kāpāḍu karamulaku kavakambu kāsulato nīrājanaṃ
baṅgārutallikide nīrājanaṃ

pāśāṅkuśa puṣpa bāṇacāpadhariki parama pāvanamaina nīrājanaṃ
baṅgārutallikide nīrājanaṃ

kānti kiraṇālato kaliki meḍalo merise kalyāṇa sūtrammu nīrājanaṃ
baṅgārutallikide nīrājanaṃ

cirunavvu lolikiñcu śrīdevi adharāna śatako ṭi nakṣatra nīrājanaṃ
baṅgārutallikide nīrājanaṃ

kaluvarekula vaṇṭi kannula talli śrīrājarājeśvariki nīrājanaṃ
baṅgārutallikide nīrājanaṃ

mudamāra momuna muccaṭaga dariyiñcu kastūri kuṅkumaku nīrājanaṃ
baṅgārutallikide nīrājanaṃ

candravaṅkanikide nīrājanaṃ

śukravāramunāḍu śubhamulosage talli śrī mahālakṣmi kide nīrājanaṃ
baṅgārutallikide nīrājanaṃ

muggurammalakunu mūlamagu peddamma mutyālato nitya nīrājanaṃ
baṅgārutallikide nīrājanaṃ

śṛṅgeri pīṭhāna sundarākāriṇi saundaryalaharikide nīrājanaṃ
baṅgārutallikide nīrājanaṃ

sakala hṛdayālalo buddhipreraṇa jeyu talli gāyatrikide nīrājanaṃ
baṅgārutallikide nīrājanaṃ

dāna narasiṃhuni dayatoḍa rakṣiñcu dayagala tallikide nīrājanaṃ
ātmārpaṇato nitya nīrājanaṃ

śrī cakra pura mandu sthiramaina śrī lalita pasiḍi pādālakide nīrājanaṃ
baṅgārutallikide nīrājanaṃ

Lord Devi Mahatmyam Dvaatrisannaamaavali in English

Devi Mahatmyam Dvaatrisannaamaavali – English Lyrics (Text)

Devi Mahatmyam Dvaatrisannaamaavali – English Script

Author: ṛṣi mārkaṇḍeya

durgā durgārti śamanī durgāpadvinivāriṇī|
durgāmacchedinī durga sādhinī durga nāśinī
durga maṅñānadā durgadaityalokadavānalā
durgamā durgamālokā durgamātmasvarūpiṇī
durgamārgapradā durgamavidyā durgamāśritā
durgamaṅñānasaṃsthānā durgamadhyānabhāsinī
durgamohā durgamagā durgamārthasvarūpiṇī
durgamāsurasaṃhantrī durgamāyudhadhāriṇī
durgamāṅgī durgamātā durgamyā durgameśvarī
durgabhīmā durgabhāmā durlabhā durgadhāriṇī
nāmāvaḷī mamāyāstū durgayā mama mānasaḥ
paṭhet sarva bhayānmukto bhaviṣyati na saṃśayaḥ

Lord Devi Mahatmyam Aparaadha Kshamapana Stotram in English

Devi Mahatmyam Aparaadha Kshamapana Stotram – English Lyrics (Text)

Devi Mahatmyam Aparaadha Kshamapana Stotram – English Script

Author: ṛṣi mārkaṇḍeya

aparādhaśataṃ kṛtvā jagadambeti coccaret|
yāṃ gatiṃ samavāpnoti na tāṃ brahmādayaḥ surāḥ ||1||

sāparādho‌உsmi śaraṇāṃ prāptastvāṃ jagadambike|
idānīmanukampyo‌உhaṃ yathecchasi tathā kuru ||2||

aṅñānādvismṛtebhrāntyā yannyūnamadhikaṃ kṛtaṃ|
tatsarva kṣamyatāṃ devi prasīda parameśvarī ||3||

kāmeśvarī jaganmātāḥ saccidānandavigrahe|
gṛhāṇārcāmimāṃ prītyā prasīda parameśvarī ||4||

sarvarūpamayī devī sarvaṃ devīmayaṃ jagat|
ato‌உhaṃ viśvarūpāṃ tvāṃ namāmi parameśvarīṃ ||5||

pūrṇaṃ bhavatu tat sarvaṃ tvatprasādānmaheśvarī
yadatra pāṭhe jagadambike mayā visargabindvakṣarahīnamīritam| ||6||

tadastu sampūrṇataṃ prasādataḥ saṅkalpasiddhiśca sadaiva jāyatāṃ ||7||

bhaktyābhaktyānupūrvaṃ prasabhakṛtivaśāt vyaktamavyaktamamba ||8||

tat sarvaṃ sāṅgamāstāṃ bhagavati tvatprasādāt prasīda ||9||

prasādaṃ kuru me devi durgedevi namo‌உstute ||10||

||iti aparādha kṣamāpaṇa stotraṃ samāptaṃ||

Lord Devi Mahatmyam Devi Suktam in English

Devi Mahatmyam Devi Suktam – English Lyrics (Text)

Devi Mahatmyam Devi Suktam – English Script

Author: ṛṣi mārkaṇḍeya

oṃ ahaṃ rudrebhirvasu’bhiścarāmyahamā”dityairuta viśvade”vaiḥ |
ahaṃ mitrāvaru’ṇobhā bi’bharmyahami”ndrāgnī ahamaśvinobhā ||1||

ahaṃ soma’māhanasa”ṃ bibharmyahaṃ tvaṣṭā”ramuta pūṣaṇaṃ bhagam” |
ahaṃ da’dhāmi dravi’ṇaṃ haviṣma’te suprāvye ye’ -3 yaja’mānāya sunvate ||2||

ahaṃ rāṣṭrī” saṅgama’nī vasū”nāṃ cikituṣī” prathamā yaṅñiyā”nām |
tāṃ mā” devā vya’dadhuḥ purutrā bhūri’sthātrāṃ bhū~ryā”veśayantī”m ||3||

mayā so anna’matti yo vipaśya’ti yaḥ prāṇi’ti ya ī”ṃ śṛṇotyuktam |
amantavomānta upa’kṣiyanti śrudhi śru’taṃ śraddhivaṃ te” vadāmi ||4||

ahameva svayamidaṃ vadā’mi juṣṭa”ṃ devebhi’ruta mānu’ṣebhiḥ |
yaṃ kāmaye taṃ ta’mugraṃ kṛ’ṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ su’medhām ||5||

ahaṃ rudrāya dhanurāta’nomi brahmadviṣe śara’ve hanta vā u’ |
ahaṃ janā”ya samada”ṃ kṛṇomyahaṃ dyāvā”pṛthivī āvi’veśa ||6||

ahaṃ su’ve pitara’masya mūrdhan mama yoni’rapsvantaḥ sa’mudre |
tato viti’ṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa’ spṛśāmi ||7||

ahameva vāta’ iva pravā”myā-rabha’māṇā bhuva’nāni viśvā” |
paro divāpara enā pṛ’thivyai-tāva’tī mahinā samba’bhūva ||8||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

|| iti ṛgvedoktaṃ devīsūktaṃ samāptam ||
||tat sat ||

Lord Devi Mahatmyam Durga Saptasati Chapter 13 in English

Devi Mahatmyam Durga Saptasati Chapter 13 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 13 – English Script

Author: ṛṣi mārkaṇḍeya

surathavaiśyayorvarapradānaṃ nāma trayodaśo‌உdhyāyaḥ ||

dhyānaṃ
oṃ bālārka maṇḍalābhāsāṃ caturbāhuṃ trilocanām |
pāśāṅkuśa varābhītīrdhārayantīṃ śivāṃ bhaje ||

ṛṣiruvāca || 1 ||

etatte kathitaṃ bhūpa devīmāhātmyamuttamam |
evamprabhāvā sā devī yayedaṃ dhāryate jagat ||2||

vidyā tathaiva kriyate bhagavadviṣṇumāyayā |
tayā tvameṣa vaiśyaśca tathaivānye vivekinaḥ ||3||

tayā tvameṣa vaiśyaśca tathaivānye vivekinaḥ|
mohyante mohitāścaiva mohameṣyanti cāpare ||4||

tāmupaihi mahārāja śaraṇaṃ parameśvarīṃ|
ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā ||5||

mārkaṇḍeya uvāca ||6||

iti tasya vacaḥ śṛtvā surathaḥ sa narādhipaḥ|
praṇipatya mahābhāgaṃ tamṛṣiṃ saṃśitavratam ||7||

nirviṇṇotimamatvena rājyāpahareṇana ca|
jagāma sadyastapase saca vaiśyo mahāmune ||8||

sandarśanārthamambhāyā na’006ch;pulina māsthitaḥ|
sa ca vaiśyastapastepe devī sūktaṃ paraṃ japan ||9||

tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm|
arhaṇāṃ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ ||10||

nirāhārau yatāhārau tanmanaskau samāhitau|
dadatustau baliñcaiva nijagātrāsṛgukṣitam ||11||

evaṃ samārādhayatostribhirvarṣairyatātmanoḥ|
parituṣṭā jagaddhātrī pratyakṣaṃ prāha caṇḍikā ||12||

devyuvācā||13||

yatprārthyate tvayā bhūpa tvayā ca kulanandana|
mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmite||14||

mārkaṇḍeya uvāca||15||

tato vavre nṛpo rājyamavibhraṃśyanyajanmani|
atraivaca ca nijam rājyaṃ hataśatrubalaṃ balāt||16||

so‌உpi vaiśyastato ṅñānaṃ vavre nirviṇṇamānasaḥ|
mametyahamiti prāṅñaḥ sajgavicyuti kārakam ||17||

devyuvāca||18||

svalpairahobhir nṛpate svaṃ rājyaṃ prāpsyate bhavān|
hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati||19||

mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ|
sāvarṇiko manurnāma bhavānbhuvi bhaviṣyati||20||

vaiśya varya tvayā yaśca varo‌உsmatto‌உbhivāñcitaḥ|
taṃ prayacchāmi saṃsiddhyai tava ṅñānaṃ bhaviṣyati||21||

mārkaṇḍeya uvāca

iti datvā tayordevī yathākhilaṣitaṃ varaṃ|
bhabhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā||22||

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ|
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ||23||

iti datvā tayordevī yathabhilaṣitaṃ varam|
babhūvāntarhitā sadhyo bhaktyā tābhyāmabhiṣṭutā||24||

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ|
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ||25||

|klīm oṃ|

|| jaya jaya śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahatyme surathavaiśya yorvara pradānaṃ nāma trayodaśodhyāyasamāptam ||

||śrī sapta śatī devīmahatmyam samāptam ||
| oṃ tat sat |

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahātripurasundaryai mahāhutiṃ samarpayāmi namaḥ svāhā ||

oṃ khaḍginī śūlinī ghorā gadinī cakriṇī tathā
śaṅkhiṇī cāpinī bāṇā bhuśuṇḍīparighāyudhā | hṛdayāya namaḥ |

oṃ śūlena pāhino devi pāhi khaḍgena cāmbike|
ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca śiraśesvāhā |

oṃ prācyāṃ rakṣa pratīcyāṃ ca caṇḍike dakṣarakṣiṇe
bhrāmare nātma śulasya uttarasyāṃ tatheśvari | śikhāyai vaṣaṭ |

oṃ som̐yāni yānirūpāṇi trailokye vicarantite
yāni cātyanta ghorāṇi tai rakṣāsmāṃ stathā bhuvaṃ kavacāya hum |

oṃ khaḍga śūla gadā dīni yāni cāstāṇi tembike
karapallavasaṅgīni tairasmā nrakṣa sarvataḥ netratrayāya vaṣaṭ |

oṃ sarvasvarūpe sarveśe sarva śakti samanvite
bhayebhyastrāhino devi durge devi namostute | karatala karapṛṣṭābhyāṃ namaḥ |
oṃ bhūrbhuva ssuvaḥ iti digvimikaḥ |

Lord Devi Mahatmyam Durga Saptasati Chapter 12 in English

Devi Mahatmyam Durga Saptasati Chapter 12 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 12 – English Script

Author: ṛṣi mārkaṇḍeya

phalaśrutirnāma dvādaśo‌உdhyāyaḥ ||

dhyānaṃ
vidhyuddhāma samaprabhāṃ mṛgapati skandha sthitāṃ bhīṣaṇāṃ|
kanyābhiḥ karavāla kheṭa vilasaddastābhi rāsevitāṃ
hastaiścakra gadhāsi kheṭa viśikhāṃ guṇaṃ tarjanīṃ
vibhrāṇa manalātmikāṃ śiśidharāṃ durgāṃ trinetrāṃ bhaje

devyuvāca||1||

ebhiḥ stavaiśca mā nityaṃ stoṣyate yaḥ samāhitaḥ|
tasyāhaṃ sakalāṃ bādhāṃ nāśayiṣyāmya saṃśayam ||2||

madhukaiṭabhanāśaṃ ca mahiṣāsuraghātanam|
kīrtiyiṣyanti ye ta dvadvadhaṃ śumbhaniśumbhayoḥ ||3||

aṣṭamyāṃ ca caturdhaśyāṃ navamyāṃ caikacetasaḥ|
śroṣyanti caiva ye bhaktyā mama māhātmyamuttamam ||4||

na teṣāṃ duṣkṛtaṃ kiñcid duṣkṛtotthā na cāpadaḥ|
bhaviṣyati na dāridryaṃ na cai veṣṭaviyojanam ||5||

śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ|
na śastrānalato yaughāt kadācit sambhaviṣyati ||6||

tasmānmamaitanmāhatmyaṃ paṭhitavyaṃ samāhitaiḥ|
śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ hi tat ||7||

upa sargāna śeṣāṃstu mahāmārī samudbhavān|
tathā trividha mutpātaṃ māhātmyaṃ śamayenmama ||8||

yatraita tpaṭhyate samyaṅnityamāyatane mama|
sadā na tadvimokṣyāmi sānnidhyaṃ tatra mesthitam ||9||

bali pradāne pūjāyāmagni kārye mahotsave|
sarvaṃ mamaitanmāhātmyam uccāryaṃ śrāvyamevaca ||10||

jānatājānatā vāpi bali pūjāṃ tathā kṛtām|
pratīkṣiṣyāmyahaṃ prītyā vahni homaṃ tathā kṛtam ||11||

śaratkāle mahāpūjā kriyate yāca vārṣikī|
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ ||12||

sarvabādhāvinirmukto dhanadhānyasamanvitaḥ|
manuṣyo matprasādena bhaviṣyati na saṃśayaḥ||13||

śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ|
parākramaṃ ca yuddheṣu jāyate nirbhayaḥ pumān||14||

ripavaḥ saṅkṣayaṃ yānti kaḷyāṇāṃ copapadhyate|
nandate ca kulaṃ puṃsāṃ mahātmyaṃ mamaśṛṇvatām||15||

śāntikarmāṇi sarvatra tathā duḥsvapnadarśane|
grahapīḍāsu cogrāsu mahātmyaṃ śṛṇuyānmama||16||

upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ
duḥsvapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyate||17||

bālagrahābhibhūtānaṃ bālānāṃ śāntikārakam|
saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam||18||

durvṛttānāmaśeṣāṇāṃ balahānikaraṃ param|
rakṣobhūtapiśācānāṃ paṭhanādeva nāśanam||19||

sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam|
paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ||20||

viprāṇāṃ bhojanairhomaiḥ prokṣaṇīyairaharniśam|
anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā||21||

prītirme kriyate sāsmin sakṛduccarite śrute|
śrutaṃ harati pāpāni tathārogyaṃ prayacchati ||22||

rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtinaṃ mama|
yuddeṣu caritaṃ yanme duṣṭa daitya nibarhaṇam||23||

tasmiñchṛte vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate|
yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ||24||

brahmaṇā ca kṛtāstāstu prayacchantu śubhāṃ matim|
araṇye prāntare vāpi dāvāgni parivāritaḥ||25||

dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatṛbhiḥ|
siṃhavyāghrānuyāto vā vanevā vana hastibhiḥ||26||

rāṅñā kruddena cāṅñapto vadhyo banda gato‌உpivā|
āghūrṇito vā vātena sthitaḥ pote mahārṇave||27||

patatsu cāpi śastreṣu saṅgrāme bhṛśadāruṇe|
sarvābādhāśu ghorāsu vedanābhyardito‌உpivā||28||

smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt|
mama prabhāvātsiṃhādyā dasyavo vairiṇa stathā||29||

dūrādeva palāyante smarataścaritaṃ mama||30||

ṛṣiruvāca||31||

ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā|
paśyatāṃ sarva devānāṃ tatraivāntaradhīyata||32||

te‌உpi devā nirātaṅkāḥ svādhikārānyathā purā|
yaṅñabhāgabhujaḥ sarve cakrurvi nihatārayaḥ||33||

daityāśca devyā nihate śumbhe devaripau yudhi
jagadvidhvaṃsake tasmin mahogre‌உtula vikrame||34||

niśumbhe ca mahāvīrye śeṣāḥ pātāḷamāyayuḥ||35||

evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ|
sambhūya kurute bhūpa jagataḥ paripālanam||36||

tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate|
sāyācitā ca viṅñānaṃ tuṣṭā ṛddhiṃ prayacchati||37||

vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara|
mahādevyā mahākāḷī mahāmārī svarūpayā||38||

saiva kāle mahāmārī saiva sṛṣtirbhavatyajā|
sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī||39||

bhavakāle nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhe|
saivābhāve tathā lakṣmī rvināśāyopajāyate||40||

stutā sampūjitā puṣpairgandhadhūpādibhistathā|
dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhāṃ||41||

|| iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devī mahatmye phalaśrutirnāma dvādaśo‌உdhyāya samāptam ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai varapradhāyai vaiṣṇavī devyai ahāhutiṃ samarpayāmi namaḥ svāhā ||

Lord Devi Mahatmyam Durga Saptasati Chapter 11 in English

Devi Mahatmyam Durga Saptasati Chapter 11 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 11 – English Script

Author: ṛṣi mārkaṇḍeya

nārāyaṇīstutirnāma ekādaśo‌உdhyāyaḥ ||

dhyānaṃ
oṃ bālārkavidyutim indukirīṭāṃ tuṅgakucāṃ nayanatrayayuktām |
smeramukhīṃ varadāṅkuśapāśabhītikarāṃ prabhaje bhuvaneśīm ||

ṛṣiruvāca||1||

devyā hate tatra mahāsurendre
sendrāḥ surā vahnipurogamāstām|
kātyāyanīṃ tuṣṭuvuriṣṭalābhā-
dvikāsivaktrābja vikāsitāśāḥ || 2 ||

devi prapannārtihare prasīda
prasīda mātarjagato‌உbhilasya|
prasīdaviśveśvari pāhiviśvaṃ
tvamīśvarī devi carācarasya ||3||

ādhāra bhūtā jagatastvamekā
mahīsvarūpeṇa yataḥ sthitāsi
apāṃ svarūpa sthitayā tvayaita
dāpyāyate kṛtsnamalaṅghya vīrye ||4||

tvaṃ vaiṣṇavīśaktiranantavīryā
viśvasya bījaṃ paramāsi māyā|
sammohitaṃ devisamasta metat-
ttvaṃ vai prasannā bhuvi muktihetuḥ ||5||

vidyāḥ samastāstava devi bhedāḥ|
striyaḥ samastāḥ sakalā jagatsu|
tvayaikayā pūritamambayaitat
kāte stutiḥ stavyaparāparoktiḥ ||6||

sarva bhūtā yadā devī bhukti muktipradāyinī|
tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ ||7||

sarvasya buddhirūpeṇa janasya hṛdi saṃsthite|
svargāpavargade devi nārāyaṇi namo‌உstute ||8||

kalākāṣṭhādirūpeṇa pariṇāma pradāyini|
viśvasyoparatau śakte nārāyaṇi namostute ||9||

sarva maṅgaḷa māṅgaḷye śive sarvārtha sādhike|
śaraṇye trayambake gaurī nārāyaṇi namo‌உstute ||10||

sṛṣṭisthitivināśānāṃ śaktibhūte sanātani|
guṇāśraye guṇamaye nārāyaṇi namo‌உstute ||11||

śaraṇāgata dīnārta paritrāṇaparāyaṇe|
sarvasyārtihare devi nārāyaṇi namo‌உstute ||12||

haṃsayukta vimānasthe brahmāṇī rūpadhāriṇī|
kauśāmbhaḥ kṣarike devi nārāyaṇi namo‌உstute ||13||

triśūlacandrāhidhare mahāvṛṣabhavāhini|
māheśvarī svarūpeṇa nārāyaṇi namo‌உstute ||14||

mayūra kukkuṭavṛte mahāśaktidhare‌உnaghe|
kaumārīrūpasaṃsthāne nārāyaṇi namostute||15||

śaṅkhacakragadāśārṅgagṛhītaparamāyudhe|
prasīda vaiṣṇavīrūpenārāyaṇi namo‌உstute||16||

gṛhītogramahācakre daṃṣtroddhṛtavasundhare|
varāharūpiṇi śive nārāyaṇi namostute||17||

nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame|
trailokyatrāṇasahite nārāyaṇi namo‌உstute||18||

kirīṭini mahāvajre sahasranayanojjvale|
vṛtraprāṇahāre caindri nārāyaṇi namo‌உstute ||19||

śivadūtīsvarūpeṇa hatadaitya mahābale|
ghorarūpe mahārāve nārāyaṇi namo‌உstute||20||

daṃṣtrākarāḷa vadane śiromālāvibhūṣaṇe|
cāmuṇḍe muṇḍamathane nārāyaṇi namo‌உstute||21||

lakṣmī lajje mahāvidhye śraddhe puṣṭi svadhe dhruve|
mahārātri mahāmāye nārāyaṇi namo‌உstute||22||

medhe sarasvati vare bhūti bābhravi tāmasi|
niyate tvaṃ prasīdeśe nārāyaṇi namo‌உstute||23||

sarvasvarūpe sarveśe sarvaśaktisamanvite|
bhayebhyastrāhi no devi durge devi namo‌உstute ||24||

etatte vadanaṃ saumyaṃ locanatrayabhūṣitam|
pātu naḥ sarvabhūtebhyaḥ kātyāyini namo‌உstute ||25||

jvālākarāḷamatyugramaśeṣāsurasūdanam|
triśūlaṃ pātu no bhītirbhadrakāli namo‌உstute||26||

hinasti daityatejāṃsi svanenāpūrya yā jagat|
sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva||27||

asurāsṛgvasāpaṅkacarcitaste karojvalaḥ|
śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam||28||

rogānaśeṣānapahaṃsi tuṣṭā
ruṣṭā tu kāmā sakalānabhīṣṭān
tvāmāśritānāṃ na vipannarāṇāṃ|
tvāmāśritā śrayatāṃ prayānti||29||

etatkṛtaṃ yatkadanaṃ tvayādya
darmadviṣāṃ devi mahāsurāṇām|
rūpairanekairbhahudhātmamūrtiṃ
kṛtvāmbhike tatprakaroti kānyā||30||

vidyāsu śāstreṣu viveka dīpe
ṣvādyeṣu vākyeṣu ca kā tvadanyā
mamatvagarte‌உti mahāndhakāre
vibhrāmayatyetadatīva viśvam||31||

rakṣāṃsi yatro graviṣāśca nāgā
yatrārayo dasyubalāni yatra|
davānalo yatra tathābdhimadhye
tatra sthitā tvaṃ paripāsi viśvam||32||

viśveśvari tvaṃ paripāsi viśvaṃ
viśvātmikā dhārayasīti viśvam|
viśveśavandhyā bhavatī bhavanti
viśvāśrayā yetvayi bhaktinamrāḥ||33||

devi prasīda paripālaya no‌உri
bhīternityaṃ yathāsuravadādadhunaiva sadyaḥ|
pāpāni sarva jagatāṃ praśamaṃ nayāśu
utpātapākajanitāṃśca mahopasargān||34||

praṇatānāṃ prasīda tvaṃ devi viśvārti hāriṇi|
trailokyavāsināmīḍye lokānāṃ varadā bhava||35||

devyuvāca||36||

varadāhaṃ suragaṇā paraṃ yanmanaseccatha|
taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam ||37||

devā ūcuḥ||38||

sarvabādhā praśamanaṃ trailokyasyākhileśvari|
evameva tvayākārya masmadvairi vināśanam||39||

devyuvāca||40||

vaivasvate‌உntare prāpte aṣṭāviṃśatime yuge|
śumbho niśumbhaścaivānyāvutpatsyete mahāsurau ||41||

nandagopagṛhe jātā yaśodāgarbha sambhavā|
tatastaunāśayiṣyāmi vindhyācalanivāsinī||42||

punarapyatiraudreṇa rūpeṇa pṛthivītale|
avatīrya haviṣyāmi vaipracittāṃstu dānavān ||43||

bhakṣya yantyāśca tānugrān vaipracittān mahāsurān|
raktadantā bhaviṣyanti dāḍimīkusumopamāḥ||44||

tato māṃ devatāḥ svarge martyaloke ca mānavāḥ|
stuvanto vyāhariṣyanti satataṃ raktadantikām||45||

bhūyaśca śatavārṣikyām anāvṛṣṭyāmanambhasi|
munibhiḥ saṃstutā bhūmau sambhaviṣyāmyayonijā ||46||

tataḥ śatena netrāṇāṃ nirīkṣiṣyāmyahaṃ munīn
kīrtiyiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ||47||

tato‌உ hamakhilaṃ lokamātmadehasamudbhavaiḥ|
bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇa dhārakaiḥ||48||

śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi|
tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram||49||

durgādevīti vikhyātaṃ tanme nāma bhaviṣyati|
punaścāhaṃ yadābhīmaṃ rūpaṃ kṛtvā himācale||50||

rakṣāṃsi kṣayayiṣyāmi munīnāṃ trāṇa kāraṇāt|
tadā māṃ munayaḥ sarve stoṣyantyāna mramūrtayaḥ||51||

bhīmādevīti vikhyātaṃ tanme nāma bhaviṣyati|
yadāruṇākhyastrailokye mahābādhāṃ kariṣyati||52||

tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsajkhyeyaṣaṭpadam|
trailokyasya hitārthāya vadhiṣyāmi mahāsuram||53||

bhrāmarītica māṃ lokā stadāstoṣyanti sarvataḥ|
itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati||54||

tadā tadāvatīryāhaṃ kariṣyāmyarisaṅkṣayam ||55||

|| svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye nārāyaṇīstutirnāma ekādaśo‌உdhyāyaḥ samāptam ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai lakṣmībījādhiṣtāyai garuḍavāhanyai nārayaṇī devyai-mahāhutiṃ samarpayāmi namaḥ svāhā ||

Lord Devi Mahatmyam Durga Saptasati Chapter 10 in English

Devi Mahatmyam Durga Saptasati Chapter 10 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 10 – English Script

Author: ṛṣi mārkaṇḍeya

śumbhovadho nāma daśamo‌உdhyāyaḥ ||

ṛṣiruvāca||1||

niśumbhaṃ nihataṃ dṛṣṭvā bhrātaramprāṇasammitaṃ|
hanyamānaṃ balaṃ caiva śumbaḥ kṛddho‌உbravīdvacaḥ || 2 ||

balāvalepaduṣṭe tvaṃ mā durge garva māvaha|
anyāsāṃ balamāśritya yuddyase cātimāninī ||3||

devyuvāca ||4||

ekaivāhaṃ jagatyatra dvitīyā kā mamāparā|
paśyaitā duṣṭa mayyeva viśantyo madvibhūtayaḥ ||5||

tataḥ samastāstā devyo brahmāṇī pramukhālayam|
tasyā devyāstanau jagmurekaivāsīttadāmbikā ||6||

devyuvāca ||6||

ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā|
tatsaṃhṛtaṃ mayaikaiva tiṣṭāmyājau sthiro bhava ||8||

ṛṣiruvāca ||9||

tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ|
paśyatāṃ sarvadevānām asurāṇāṃ ca dāruṇam ||10||

śara varṣaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ|
tayoryuddamabhūdbhūyaḥ sarvalokabhayaṅñkaram ||11||

divyānyaśtrāṇi śataśo mumuce yānyathāmbikā|
babhaṅña tāni daityendrastatpratīghātakartṛbhiḥ ||12||

muktāni tena cāstrāṇi divyāni parameśvarī|
babhañja līlayaivogra hūjkāroccāraṇādibhiḥ||13||

tataḥ śaraśatairdevīm āccādayata so‌உsuraḥ|
sāpi tatkupitā devī dhanuścichceda ceṣubhiḥ||14||

cinne dhanuṣi daityendrastathā śaktimathādade|
cichceda devī cakreṇa tāmapyasya karesthitām||15||

tataḥ khaḍga mupādāya śata candraṃ ca bhānumat|
abhyadhāvattadā devīṃ daityānāmadhipeśvaraḥ||16||

tasyāpatata evāśu khaḍgaṃ ciccheda caṇḍikā|
dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam||17||

hatāśvaḥ patata evāśu khaḍgaṃ cichceda caṇḍikā|
jagrāha mudgaraṃ ghoram ambikānidhanodyataḥ||18||

cicchedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ|
tathāpi so‌உbhyadhāvattaṃ muṣṭimudyamyavegavān||19||

sa muṣṭiṃ pātayāmāsa hṛdaye daitya puṅgavaḥ|
devyāstaṃ cāpi sā devī tale no rasya tāḍayat||20||

talaprahārābhihato nipapāta mahītale|
sa daityarājaḥ sahasā punareva tathotthitaḥ ||21||

utpatya ca pragṛhyoccair devīṃ gaganamāsthitaḥ|
tatrāpi sā nirādhārā yuyudhe tena caṇḍikā||22||

niyuddhaṃ khe tadā daitya ścaṇḍikā ca parasparam|
cakratuḥ pradhamaṃ siddha munivismayakārakam||23||

tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha|
utpāṭya bhrāmayāmāsa cikṣepa dharaṇītale||24||

sakṣiptodharaṇīṃ prāpya muṣṭimudyamya vegavān|
abhyadhāvata duṣṭātmā caṇḍikānidhanecchayā||25||

tamāyantaṃ tato devī sarvadaityajaneśarvam|
jagatyāṃ pātayāmāsa bhitvā śūlena vakṣasi||26||

sa gatāsuḥ papātorvyāṃ devīśūlāgravikṣataḥ|
cālayan sakalāṃ pṛthvīṃ sābdidvīpāṃ saparvatām ||27||

tataḥ prasanna makhilaṃ hate tasmin durātmani|
jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ ||28||

utpātameghāḥ solkā yeprāgāsaṃste śamaṃ yayuḥ|
sarito mārgavāhinyastathāsaṃstatra pātite ||29||

tato deva gaṇāḥ sarve harṣa nirbharamānasāḥ|
babhūvurnihate tasmin gandarvā lalitaṃ jaguḥ||30||

avādayaṃ stathaivānye nanṛtuścāpsarogaṇāḥ|
vavuḥ puṇyāstathā vātāḥ suprabho‌உ bhūddhivākaraḥ||31||

jajvaluścāgnayaḥ śāntāḥ śāntadigjanitasvanāḥ||32||

|| svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhovadho nāma daśamo dhyāyaḥ samāptam ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāmeśvaryai mahāhutiṃ samarpayāmi namaḥ svāhā ||

Lord Devi Mahatmyam Durga Saptasati Chapter 9 in English

Devi Mahatmyam Durga Saptasati Chapter 9 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 9 – English Script

Author: ṛṣi mārkaṇḍeya

niśumbhavadhonāma navamodhyāyaḥ ||

dhyānaṃ
oṃ bandhūka kāñcananibhaṃ rucirākṣamālāṃ
pāśāṅkuśau ca varadāṃ nijabāhudaṇḍaiḥ |
bibhrāṇamindu śakalābharaṇāṃ trinetrāṃ-
ardhāmbikeśamaniśaṃ vapurāśrayāmi ||

rājouvāca||1||

vicitramidamākhyātaṃ bhagavan bhavatā mama |
devyāścaritamāhātmyaṃ rakta bījavadhāśritam || 2||

bhūyaścecchāmyahaṃ śrotuṃ raktabīje nipātite |
cakāra śumbho yatkarma niśumbhaścātikopanaḥ ||3||

ṛṣiruvāca ||4||

cakāra kopamatulaṃ raktabīje nipātite|
śumbhāsuro niśumbhaśca hateṣvanyeṣu cāhave ||5||

hanyamānaṃ mahāsainyaṃ vilokyāmarṣamudvahan|
abhyadāvanniśumbo‌உtha mukhyayāsura senayā ||6||

tasyāgratastathā pṛṣṭhe pārśvayośca mahāsurāḥ
sandaṣṭauṣṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ ||7||

ājagāma mahāvīryaḥ śumbho‌உpi svabalairvṛtaḥ|
nihantuṃ caṇḍikāṃ kopātkṛtvā yuddaṃ tu mātṛbhiḥ ||8||

tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ|
śaravarṣamatīvograṃ meghayoriva varṣatoḥ ||9||

cicchedāstāñcharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ|
tāḍayāmāsa cāṅgeṣu śastraughairasureśvarau ||10||

niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham|
atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam||11||

tāḍite vāhane devī kṣura preṇāsimuttamam|
śumbhasyāśu ciccheda carma cāpyaṣṭa candrakam ||12||

chinne carmaṇi khaḍge ca śaktiṃ cikṣepa so‌உsuraḥ|
tāmapyasya dvidhā cakre cakreṇābhimukhāgatām||13||

kopādhmāto niśumbho‌உtha śūlaṃ jagrāha dānavaḥ|
āyātaṃ muṣṭhipātena devī taccāpyacūrṇayat||14||

āviddhyātha gadāṃ so‌உpi cikṣepa caṇḍikāṃ prati|
sāpi devyās triśūlena bhinnā bhasmatvamāgatā||15||

tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavaṃ|
āhatya devī bāṇaughairapātayata bhūtale||16||

tasminni patite bhūmau niśumbhe bhīmavikrame|
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām||17||

sa rathasthastathātyucchai rgṛhītaparamāyudhaiḥ|
bhujairaṣṭābhiratulai rvyāpyā śeṣaṃ babhau nabhaḥ||18||

tamāyāntaṃ samālokya devī śaṅkhamavādayat|
jyāśabdaṃ cāpi dhanuṣa ścakārātīva duḥsaham||19||

pūrayāmāsa kakubho nijaghaṇṭā svanena ca|
samastadaityasainyānāṃ tejovadhavidhāyinā||20||

tataḥ siṃho mahānādai styājitebhamahāmadaiḥ|
purayāmāsa gaganaṃ gāṃ tathaiva diśo daśa||21||

tataḥ kāḷī samutpatya gaganaṃ kṣmāmatāḍayat|
karābhyāṃ tanninādena prāksvanāste tirohitāḥ||22||

aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha|
vaiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau||23||

durātmaṃ stiṣṭa tiṣṭheti vyāja hārāmbikā yadā|
tadā jayetyabhihitaṃ devairākāśa saṃsthitaiḥ||24||

śumbhenāgatya yā śaktirmuktā jvālātibhīṣaṇā|
āyāntī vahnikūṭābhā sā nirastā maholkayā||25||

siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram|
nirghātaniḥsvano ghoro jitavānavanīpate||26||

śumbhamuktāñcharāndevī śumbhastatprahitāñcharān|
ciccheda svaśarairugraiḥ śataśo‌உtha sahasraśaḥ||27||

tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam|
sa tadābhi hato bhūmau mūrchito nipapāta ha||28||

tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ|
ājaghāna śarairdevīṃ kāḷīṃ kesariṇaṃ tathā||29||

punaśca kṛtvā bāhunāmayutaṃ danujeśvaraḥ|
cakrāyudhena ditijaścādayāmāsa caṇḍikām||30||

tato bhagavatī kruddhā durgādurgārti nāśinī|
ciccheda devī cakrāṇi svaśaraiḥ sāyakāṃśca tān||31||

tato niśumbho vegena gadāmādāya caṇḍikām|
abhyadhāvata vai hantuṃ daitya senāsamāvṛtaḥ||32||

tasyāpatata evāśu gadāṃ ciccheda caṇḍikā|
khaḍgena śitadhāreṇa sa ca śūlaṃ samādade||33||

śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam|
hṛdi vivyādha śūlena vegāviddhena caṇḍikā||34||

khinnasya tasya śūlena hṛdayānniḥsṛto‌உparaḥ|
mahābalo mahāvīryastiṣṭheti puruṣo vadan||35||

tasya niṣkrāmato devī prahasya svanavattataḥ|
śiraściccheda khaḍgena tato‌உsāvapatadbhuvi||36||

tataḥ siṃhaśca khādogra daṃṣṭrākṣuṇṇaśirodharān|
asurāṃ stāṃstathā kāḷī śivadūtī tathāparān||37||

kaumārī śaktinirbhinnāḥ kecinneśurmahāsurāḥ
brahmāṇī mantrapūtena toyenānye nirākṛtāḥ||38||

māheśvarī triśūlena bhinnāḥ petustathāpare|
vārāhītuṇḍaghātena keciccūrṇī kṛtā bhuvi||39||

khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiṣṇavyā dānavāḥ kṛtāḥ|
vajreṇa caindrī hastāgra vimuktena tathāpare||40||

kecidvineśurasurāḥ kecinnaṣṭāmahāhavāt|
bhakṣitāścāpare kāḷīśivadhūtī mṛgādhipaiḥ||41||

|| svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye niśumbhavadhonāma navamodhyāya samāptam ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

Lord Devi Mahatmyam Durga Saptasati Chapter 8 in English

Devi Mahatmyam Durga Saptasati Chapter 8 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 8 – English Script

Author: ṛṣi mārkaṇḍeya

raktabījavadho nāma aṣṭamodhyāya ||

dhyānaṃ
aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām |
aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva vibhāvaye bhavānīm ||

ṛṣiruvāca ||1||

caṇḍe ca nihate daitye muṇḍe ca vinipātite |
bahuḷeṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ || 2 ||

tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān |
udyogaṃ sarva sainyānāṃ daityānāmādideśa ha ||3||

adya sarva balairdaityāḥ ṣaḍaśītirudāyudhāḥ |
kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ ||4||

koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai |
śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamāṅñayā ||5||

kālakā daurhṛdā maurvāḥ kāḷikeyāstathāsurāḥ |
yuddhāya sajjā niryāntu āṅñayā tvaritā mama ||6||

ityāṅñāpyāsurāpatiḥ śumbho bhairavaśāsanaḥ |
nirjagāma mahāsainyasahastrairbhahubhirvṛtaḥ ||7||

āyāntaṃ caṇḍikā dṛṣṭvā tatsainyamatibhīṣaṇam |
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram ||8||

tataḥsiṃho mahānādamatīva kṛtavānnṛpa |
ghaṇṭāsvanena tānnādānambikā copabṛṃhayat ||9||

dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā |
ninādairbhīṣaṇaiḥ kāḷī jigye vistāritānanā ||10||

taṃ ninādamupaśrutya daitya sainyaiścaturdiśam |
devī siṃhastathā kāḷī saroṣaiḥ parivāritāḥ ||11||

etasminnantare bhūpa vināśāya suradviṣām |
bhavāyāmarasiṃhanāmativīryabalānvitāḥ ||12||

brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ |
śarīrebhyoviniṣkramya tadrūpaiścaṇḍikāṃ yayuḥ ||13||

yasya devasya yadrūpaṃ yathā bhūṣaṇavāhanam |
tadvadeva hi taccaktirasurānyoddhumāyamau ||14||

haṃsayuktavimānāgre sākṣasūtraka maṇḍaluḥ |
āyātā brahmaṇaḥ śaktibrahmāṇī tyabhidhīyate ||15||

maheśvarī vṛṣārūḍhā triśūlavaradhāriṇī |
mahāhivalayā prāptācandrarekhāvibhūṣaṇā ||16||

kaumārī śaktihastā ca mayūravaravāhanā |
yoddhumabhyāyayau daityānambikā guharūpiṇī ||17||

tathaiva vaiṣṇavī śaktirgaruḍopari saṃsthitā |
śaṅkhacakragadhāśāṅkhar khaḍgahastābhyupāyayau ||18||

yaṅñavārāhamatulaṃ rūpaṃ yā bhibhrato hareḥ |
śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum ||19||

nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ |
prāptā tatra saṭākṣepakṣiptanakṣatra saṃhatiḥ ||20||

vajra hastā tathaivaindrī gajarājo paristhitā |
prāptā sahasra nayanā yathā śakrastathaiva sā ||21||

tataḥ parivṛttastābhirīśāno deva śaktibhiḥ |
hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikāṃ ||22||

tato devī śarīrāttu viniṣkrāntātibhīṣaṇā |
caṇḍikā śaktiratyugrā śivāśataninādinī ||23||

sā cāha dhūmrajaṭilam īśānamaparājitā |
dūtatvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ ||24||

brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau |
ye cānye dānavāstatra yuddhāya samupasthitāḥ ||25||

trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ |
yūyaṃ prayāta pātāḷaṃ yadi jīvitumicchatha ||26||

balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ |
tadā gacchata tṛpyantu macchivāḥ piśitena vaḥ ||27||

yato niyukto dautyena tayā devyā śivaḥ svayam |
śivadūtīti loke‌உsmiṃstataḥ sā khyāti māgatā ||28||

te‌உpi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ |
amarṣāpūritā jagmuryatra kātyāyanī sthitā ||29||

tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ |
vavarṣuruddhatāmarṣāḥ stāṃ devīmamarārayaḥ ||30||

sā ca tān prahitān bāṇān ñchūlaśaktiparaśvadhān |
ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ ||31||

tasyāgratastathā kāḷī śūlapātavidāritān |
khaṭvāṅgapothitāṃścārīnkurvantī vyacarattadā ||32||

kamaṇḍalujalākṣepahatavīryān hataujasaḥ |
brahmāṇī cākarocchatrūnyena yena sma dhāvati ||33||

māheśvarī triśūlena tathā cakreṇa vaiṣṇavī |
daityāṅjaghāna kaumārī tathā śatyāti kopanā ||34||

aindrī kuliśapātena śataśo daityadānavāḥ |
peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ ||35||

tuṇḍaprahāravidhvastā daṃṣṭrā grakṣata vakṣasaḥ |
vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ ||36||

nakhairvidāritāṃścānyān bhakṣayantī mahāsurān |
nārasiṃhī cacārājau nādā pūrṇadigambarā ||37||

caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ |
petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā ||38||

iti mātṛ gaṇaṃ kruddhaṃ marda yantaṃ mahāsurān |
dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ ||39||

palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān |
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ ||40||

raktabinduryadā bhūmau patatyasya śarīrataḥ |
samutpatati medinyāṃ tatpramāṇo mahāsuraḥ ||41||

yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ |
tataścaindrī svavajreṇa raktabījamatāḍayat ||42||

kuliśenāhatasyāśu bahu susrāva śoṇitam |
samuttasthustato yodhāstadrapāstatparākramāḥ ||43||

yāvantaḥ patitāstasya śarīrādraktabindavaḥ |
tāvantaḥ puruṣā jātāḥ stadvīryabalavikramāḥ ||44||

te cāpi yuyudhustatra puruṣā rakta sambhavāḥ |
samaṃ mātṛbhiratyugraśastrapātātibhīṣaṇaṃ ||45||

punaśca vajra pātena kṣata maśya śiro yadā |
vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ ||46||

vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha |
gadayā tāḍayāmāsa aindrī tamasureśvaram ||47||

vaiṣṇavī cakrabhinnasya rudhirasrāva sambhavaiḥ |
sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ ||48||

śaktyā jaghāna kaumārī vārāhī ca tathāsinā |
māheśvarī triśūlena raktabījaṃ mahāsuram ||49||

sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak |
mātr̥̄ḥ kopasamāviṣṭo raktabījo mahāsuraḥ ||50||

tasyāhatasya bahudhā śaktiśūlādi bhirbhuviḥ |
papāta yo vai raktaughastenāsañcataśo‌உsurāḥ ||51||

taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat |
vyāptamāsīttato devā bhayamājagmuruttamam ||52||

tān viṣaṇṇā n surān dṛṣṭvā caṇḍikā prāhasatvaram |
uvāca kāḷīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru ||53||

macchastrapātasambhūtān raktabindūn mahāsurān |
raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā ||54||

bhakṣayantī cara raṇo tadutpannānmahāsurān |
evameṣa kṣayaṃ daityaḥ kṣeṇa rakto gamiṣyati ||55||

bhakṣya māṇā stvayā cogrā na cotpatsyanti cāpare |
ityuktvā tāṃ tato devī śūlenābhijaghāna tam ||56||

mukhena kāḷī jagṛhe raktabījasya śoṇitam |
tato‌உsāvājaghānātha gadayā tatra caṇḍikāṃ ||57||

na cāsyā vedanāṃ cakre gadāpāto‌உlpikāmapi |
tasyāhatasya dehāttu bahu susrāva śoṇitam ||58||

yatastatastadvaktreṇa cāmuṇḍā sampratīcchati |
mukhe samudgatā ye‌உsyā raktapātānmahāsurāḥ ||59||

tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam ||60||

devī śūlena vajreṇa bāṇairasibhir ṛṣṭibhiḥ |
jaghāna raktabījaṃ taṃ cāmuṇḍā pīta śoṇitam ||61||

sa papāta mahīpṛṣṭhe śastrasaṅghasamāhataḥ |
nīraktaśca mahīpāla raktabījo mahāsuraḥ ||62||

tataste harṣa matulam avāpustridaśā nṛpa |
teṣāṃ mātṛgaṇo jāto nanartāsṛṃṅgamadoddhataḥ ||63||

|| svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye raktabījavadhonāma aṣṭamodhyāya samāptam ||

āhuti
oṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai raktākṣyai aṣṭamātṛ sahitāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

Lord Devi Mahatmyam Durga Saptasati Chapter 7 in English

Devi Mahatmyam Durga Saptasati Chapter 7 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 7 – English Script

Author: ṛṣi mārkaṇḍeya

caṇḍamuṇḍa vadho nāma saptamodhyāyaḥ ||

dhyānaṃ
dhyāyeṃ ratna pīṭhe śukakala paṭhitaṃ śruṇvatīṃ śyāmalāṅgīṃ|
nyastaikāṅghriṃ saroje śaśi śakala dharāṃ vallakīṃ vāda yantīṃ
kahalārābaddha mālāṃ niyamita vilasaccolikāṃ rakta vastrāṃ|
mātaṅgīṃ śaṅkha pātrāṃ madhura madhumadāṃ citrakodbhāsi bhālāṃ|

ṛṣiruvāca|

āṅñaptāste tatodaityāścaṇḍamuṇḍapurogamāḥ|
caturaṅgabalopetā yayurabhyudyatāyudhāḥ ||1||

dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām|
siṃhasyopari śailendraśṛṅge mahatikāñcane ||2||

tedṛṣṭvātāṃsamādātumudyamaṃ ñcakrurudyatāḥ
ākṛṣṭacāpāsidharāstathā‌உnye tatsamīpagāḥ ||3||

tataḥ kopaṃ cakāroccairambhikā tānarīnprati|
kopena cāsyā vadanaṃ maṣīvarṇamabhūttadā ||4||

bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam|
kāḷī karāḷa vadanā viniṣkrāntāsipāśinī ||5||

vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā|
dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā ||6||

ativistāravadanā jihvālalanabhīṣaṇā|
nimagnāraktanayanā nādāpūritadiṅmukhā ||6||

sā vegenābhipatitā ghūtayantī mahāsurān|
sainye tatra surārīṇāmabhakṣayata tadbalam ||8||

pārṣṇigrāhāṅkuśagrāhayodhaghaṇṭāsamanvitān|
samādāyaikahastena mukhe cikṣepa vāraṇān ||9||

tathaiva yodhaṃ turagai rathaṃ sārathinā saha|
nikṣipya vaktre daśanaiścarvayatyatibhairavaṃ ||10||

ekaṃ jagrāha keśeṣu grīvāyāmatha cāparaṃ|
pādenākramyacaivānyamurasānyamapothayat ||11||

tairmuktānica śastrāṇi mahāstrāṇi tathāsuraiḥ|
mukhena jagrāha ruṣā daśanairmathitānyapi ||12||

balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanāṃ
mamardābhakṣayaccānyānanyāṃścātāḍayattathā ||13||

asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ|
jagmurvināśamasurā dantāgrābhihatāstathā ||14||

kṣaṇena tadbhalaṃ sarva masurāṇāṃ nipātitaṃ|
dṛṣṭvā caṇḍo‌உbhidudrāva tāṃ kāḷīmatibhīṣaṇāṃ ||15||

śaravarṣairmahābhīmairbhīmākṣīṃ tāṃ mahāsuraḥ|
chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ ||16||

tānicakrāṇyanekāni viśamānāni tanmukham|
babhuryathārkabimbāni subahūni ghanodaraṃ ||17||

tato jahāsātiruṣā bhīmaṃ bhairavanādinī|
kāḷī karāḷavadanā durdarśaśanojjvalā ||18||

utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata|
gṛhītvā cāsya keśeṣu śirastenāsinācchinat ||19||

atha muṇḍo‌உbhyadhāvattāṃ dṛṣṭvā caṇḍaṃ nipātitam|
tamapyapāta yadbhamau sā khaḍgābhihataṃruṣā ||20||

hataśeṣaṃ tataḥ sainyaṃ dṛṣṭvā caṇḍaṃ nipātitam|
muṇḍañca sumahāvīryaṃ diśo bheje bhayāturam ||21||

śiraścaṇḍasya kāḷī ca gṛhītvā muṇḍa meva ca|
prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām ||22||

mayā tavā tropahṛtau caṇḍamuṇḍau mahāpaśū|
yuddhayaṅñe svayaṃ śumbhaṃ niśumbhaṃ cahaniṣyasi ||23||

ṛṣiruvāca||

tāvānītau tato dṛṣṭvā caṇḍa muṇḍau mahāsurau|
uvāca kāḷīṃ kaḷyāṇī lalitaṃ caṇḍikā vacaḥ ||24||

yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā|
cāmuṇḍeti tato loke khyātā devī bhaviṣyasi ||25||

|| jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye caṇḍamuṇḍa vadho nāma saptamodhyāya samāptam ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāḷī cāmuṇḍā devyai karpūra bījādhiṣṭhāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

Lord Devi Mahatmyam Durga Saptasati Chapter 5 in English

Devi Mahatmyam Durga Saptasati Chapter 5 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 5 – English Script

Author: ṛṣi mārkaṇḍeya

devyā dūta saṃvādo nāma pañcamo dhyāyaḥ ||

asya śrī uttaracaritrasya rudra ṛṣiḥ | śrī mahāsarasvatī devatā | anuṣṭupchandhaḥ |bhīmā śaktiḥ | bhrāmarī bījam | sūryastatvam | sāmavedaḥ | svarūpam | śrī mahāsarasvatiprītyarthe | uttaracaritrapāṭhe viniyogaḥ ||

dhyānaṃ
ghaṇṭāśūlahalāni śaṅkha musale cakraṃ dhanuḥ sāyakaṃ
hastābjairdhadatīṃ ghanāntavilasacchītāṃśutulyaprabhāṃ
gaurī deha samudbhavāṃ trijagatām ādhārabhūtāṃ mahā
pūrvāmatra sarasvatī manubhaje śumbhādidaityārdinīṃ||

||ṛṣiruvāca|| || 1 ||

purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ
trailokyaṃ yaṅñya bhāgāśca hṛtā madabalāśrayāt ||2||

tāveva sūryatām tadvadadhikāraṃ tathaindavaṃ
kauberamatha yāmyaṃ cakrānte varuṇasya ca
tāveva pavanarddhi‌உṃ ca cakraturvahni karmaca
tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ ||3||

hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtā|
mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitāṃ ||4||

tayāsmākaṃ varo datto yadhāpatsu smṛtākhilāḥ|
bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ ||5||

itikṛtvā matiṃ devā himavantaṃ nageśvaraṃ|
jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ ||6||

devā ūcuḥ

namo devyai mahādevyai śivāyai satataṃ namaḥ|
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ||6||

raudrāya namo nityāyai gauryai dhātryai namo namaḥ
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ||8||

kaḷyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ|
nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai te namo namaḥ ||9||

durgāyai durgapārāyai sārāyai sarvakāriṇyai
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ||10||

atisaumyatiraudrāyai natāstasyai namo namaḥ
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ ||11||

yādevī sarvabhūteṣū viṣṇumāyeti śabdhitā|
namastasyai, namastasyai,namastasyai namonamaḥ ||12

yādevī sarvabhūteṣū cetanetyabhidhīyate|
namastasyai, namastasyai,namastasyai namonamaḥ ||13||

yādevī sarvabhūteṣū buddhirūpeṇa saṃsthitā|
namastasyai, namastasyai,namastasyai namonamaḥ ||14||

yādevī sarvabhūteṣū nidrārūpeṇa saṃsthitā|
namastasyai, namastasyai,namastasyai namonamaḥ ||15||

yādevī sarvabhūteṣū kṣudhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||16||

yādevī sarvabhūteṣū chāyārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||17||

yādevī sarvabhūteṣū śaktirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||18||

yādevī sarvabhūteṣū tṛṣṇārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||19||

yādevī sarvabhūteṣū kṣāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||20||

yādevī sarvabhūteṣū jātirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||21||

yādevī sarvabhūteṣū lajjārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||22||

yādevī sarvabhūteṣū śāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||23||

yādevī sarvabhūteṣū śraddhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||24||

yādevī sarvabhūteṣū kāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||25||

yādevī sarvabhūteṣū lakṣmīrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||26||

yādevī sarvabhūteṣū vṛttirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||27||

yādevī sarvabhūteṣū smṛtirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||28||

yādevī sarvabhūteṣū dayārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||29||

yādevī sarvabhūteṣū tuṣṭirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||30||

yādevī sarvabhūteṣū mātṛrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||31||

yādevī sarvabhūteṣū bhrāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||32||

indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā|
bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ ||33||

citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat
namastasyai, namastasyai,namastasyai namonamaḥ ||34||

stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā
surendreṇa dineṣusevitā|
karotusā naḥ śubhaheturīśvarī
śubhāni bhadrāṇya bhihantu cāpadaḥ ||35||

yā sāmprataṃ coddhatadaityatāpitai
rasmābhirīśācasurairnamaśyate|
yāca smatā tat-kṣaṇa meva hanti naḥ
sarvā padobhaktivinamramūrtibhiḥ ||36||

ṛṣiruvāca||

evaṃ stavābhi yuktānāṃ devānāṃ tatra pārvatī|
snātumabhyāyayau toye jāhnavyā nṛpanandana ||37||

sābravīttān surān subhrūrbhavadbhiḥ stūyate‌உtra kā
śarīrakośataścāsyāḥ samudbhūtā‌உ bravīcchivā ||38||

stotraṃ mamaitatkriyate śumbhadaitya nirākṛtaiḥ
devaiḥ sametaiḥ samare niśumbhena parājitaiḥ ||39||

śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā|
kauśikīti samasteṣu tato lokeṣu gīyate ||40||

tasyāṃvinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī|
kāḷiketi samākhyātā himācalakṛtāśrayā ||41||

tato‌உmbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam |
dadarśa caṇdo muṇdaśca bhṛtyau śumbhaniśumbhayoḥ ||42||

tābhyāṃ śumbhāya cākhyātā sātīva sumanoharā|
kāpyāste strī mahārāja bhāsa yantī himācalam ||43||

naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam|
ṅñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara ||44||

strī ratna maticārvañjgī dyotayantīdiśastviṣā|
sātutiṣṭati daityendra tāṃ bhavān draṣṭu marhati ||45||

yāni ratnāni maṇayo gajāśvādīni vai prabho|
trai lokyetu samastāni sāmprataṃ bhāntite gṛhe ||46||

airāvataḥ samānīto gajaratnaṃ punardarāt|
pārijāta taruścāyaṃ tathaivoccaiḥ śravā hayaḥ ||47||

vimānaṃ haṃsasaṃyuktametattiṣṭhati te‌உṅgaṇe|
ratnabhūta mihānītaṃ yadāsīdvedhaso‌உdbhutaṃ ||48||

nidhireṣa mahā padmaḥ samānīto dhaneśvarāt|
kiñjalkinīṃ dadau cābdhirmālāmamlānapajkajāṃ ||49||

chatraṃ tevāruṇaṃ gehe kāñcanasrāvi tiṣṭhati|
tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ ||50||

mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā|
pāśaḥ salila rājasya bhrātustava parigrahe ||51||

niśumbhasyābdhijātāśca samastā ratna jātayaḥ|
vahniścāpi dadau tubhya magniśauce ca vāsasī ||52||

evaṃ daityendra ratnāni samastānyāhṛtāni te
strrī ratna meṣā kalyāṇī tvayā kasmānna gṛhyate ||53||

ṛṣiruvāca|

niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ|
preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuraṃ ||54||

iti ceti ca vaktavyā sā gatvā vacanānmama|
yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu ||55||

satatra gatvā yatrāste śailoddośe‌உtiśobhane|
sādevī tāṃ tataḥ prāha ślakṣṇaṃ madhurayā girā ||56||

dūta uvāca||

devi daityeśvaraḥ śumbhastrelokye parameśvaraḥ|
dūto‌உhaṃ preṣi tastena tvatsakāśamihāgataḥ ||57||

avyāhatāṅñaḥ sarvāsu yaḥ sadā devayoniṣu|
nirjitākhila daityāriḥ sa yadāha śṛṇuṣva tat ||58||

mamatrailokya makhilaṃ mamadevā vaśānugāḥ|
yaṅñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak ||59||

trailokyevararatnāni mama vaśyānyaśeṣataḥ|
tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanaṃ ||60||

kṣīrodamathanodbhūta maśvaratnaṃ mamāmaraiḥ|
uccaiḥśravasasaṃṅñaṃ tatpraṇipatya samarpitaṃ ||61||

yānicānyāni deveṣu gandharveṣūrageṣu ca |
ratnabhūtāni bhūtāni tāni mayyeva śobhane ||62||

strī ratnabhūtāṃ tāṃ devīṃ loke manyā mahe vayaṃ|
sā tvamasmānupāgaccha yato ratnabhujo vayaṃ ||63||

māṃvā mamānujaṃ vāpi niśumbhamuruvikramam|
bhajatvaṃ cañcalāpājgi ratna bhūtāsi vai yataḥ ||64||

paramaiśvarya matulaṃ prāpsyase matparigrahāt|
etadbhudthyā samālocya matparigrahatāṃ vraja ||65||

ṛṣiruvāca||

ityuktā sā tadā devī gambhīrāntaḥsmitā jagau|
durgā bhagavatī bhadrā yayedaṃ dhāryate jagat ||66||

devyuvāca||

satya muktaṃ tvayā nātra mithyākiñcittvayoditam|
trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ ||67||

kiṃ tvatra yatpratiṅñātaṃ mithyā tatkriyate katham|
śrūyatāmalpabhuddhitvāt tpratiṅñā yā kṛtā purā ||68||

yomām jayati sajgrāme yo me darpaṃ vyapohati|
yome pratibalo loke sa me bhartā bhaviṣyati ||69||

tadāgacchatu śumbho‌உtra niśumbho vā mahāsuraḥ|
māṃ jitvā kiṃ cireṇātra pāṇiṅgṛhṇātumelaghu ||70||

dūta uvāca||

avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ|
trailokyekaḥ pumāṃstiṣṭed agre śumbhaniśumbhayoḥ ||71||

anyeṣāmapi daityānāṃ sarve devā na vai yudhi|
kiṃ tiṣṭhanti summukhe devi punaḥ strī tvamekikā ||72||

indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge|
śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi sammukham ||73||

sātvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ|
keśākarṣaṇa nirdhūta gauravā mā gamiṣyasi||74||

devyuvāca|

evametad balī śumbho niśumbhaścātivīryavān|
kiṃ karomi pratiṅñā me yadanālocitāpurā ||75||

satvaṃ gaccha mayoktaṃ te yadetattsarva mādṛtaḥ|
tadācakṣvā surendrāya sa ca yuktaṃ karotu yat ||76||

|| iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye devyā dūta saṃvādo nāma pañcamo dhyāyaḥ samāptam ||

āhuti
klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai dhūmrākṣyai viṣṇumāyādi caturviṃśad devatābhyo mahāhutiṃ samarpayāmi namaḥ svāhā ||

Lord Devi Mahatmyam Durga Saptasati Chapter 4 in English

Devi Mahatmyam Durga Saptasati Chapter 4 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 4 – English Script

Author: ṛṣi mārkaṇḍeya

śakrādistutirnāma caturdho‌உdhyāyaḥ ||

dhyānaṃ
kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷi baddhendu rekhāṃ
śaṅkha cakra kṛpāṇaṃ triśikha mapi karair udvahantīṃ trintrām |
siṃha skandādhirūḍhāṃ tribhuvana makhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśa parivṛtāṃ sevitāṃ siddhi kāmaiḥ ||

ṛṣiruvāca ||1||

śakrādayaḥ suragaṇā nihate‌உtivīrye
tasmindurātmani surāribale ca devyā |
tāṃ tuṣṭuvuḥ praṇatinamraśirodharāṃsā
vāgbhiḥ praharṣapulakodgamacārudehāḥ || 2 ||

devyā yayā tatamidaṃ jagadātmaśaktyā
niḥśeṣadevagaṇaśaktisamūhamūrtyā |
tāmambikāmakhiladevamaharṣipūjyāṃ
bhaktyā natāḥ sma vidadhātuśubhāni sā naḥ ||3||

yasyāḥ prabhāvamatulaṃ bhagavānananto
brahmā haraśca nahi vaktumalaṃ balaṃ ca |
sā caṇḍikā‌உkhila jagatparipālanāya
nāśāya cāśubhabhayasya matiṃ karotu ||4||

yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ
pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ |
śradthā satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya devi viśvam ||5||

kiṃ varṇayāma tavarūpa macintyametat
kiñcātivīryamasurakṣayakāri bhūri |
kiṃ cāhaveṣu caritāni tavātbhutāni
sarveṣu devyasuradevagaṇādikeṣu | ||6||

hetuḥ samastajagatāṃ triguṇāpi doṣaiḥ
na ṅñāyase hariharādibhiravyapārā |
sarvāśrayākhilamidaṃ jagadaṃśabhūtaṃ
avyākṛtā hi paramā prakṛtistvamādyā ||6||

yasyāḥ samastasuratā samudīraṇena
tṛptiṃ prayāti sakaleṣu makheṣu devi |
svāhāsi vai pitṛ gaṇasya ca tṛpti hetu
ruccāryase tvamata eva janaiḥ svadhāca ||8||

yā muktiheturavicintya mahāvratā tvaṃ
abhyasyase suniyatendriyatatvasāraiḥ |
mokṣārthibhirmunibhirastasamastadoṣai
rvidyā‌உsi sā bhagavatī paramā hi devi ||9||

śabdātmikā suvimalargyajuṣāṃ nidhānaṃ
mudgītharamyapadapāṭhavatāṃ ca sāmnām |
devī trayī bhagavatī bhavabhāvanāya
vārtāsi sarva jagatāṃ paramārtihantrī ||10||

medhāsi devi viditākhilaśāstrasārā
durgā‌உsi durgabhavasāgarasanaurasaṅgā |
śrīḥ kaiṭa bhārihṛdayaikakṛtādhivāsā
gaurī tvameva śaśimauḷikṛta pratiṣṭhā ||11||

īṣatsahāsamamalaṃ paripūrṇa candra
bimbānukāri kanakottamakāntikāntam |
atyadbhutaṃ prahṛtamāttaruṣā tathāpi
vaktraṃ vilokya sahasā mahiṣāsureṇa ||12||

dṛṣṭvātu devi kupitaṃ bhrukuṭīkarāḷa
mudyacchaśāṅkasadṛśacchavi yanna sadyaḥ |
prāṇān mumoca mahiṣastadatīva citraṃ
kairjīvyate hi kupitāntakadarśanena | ||13||

deviprasīda paramā bhavatī bhavāya
sadyo vināśayasi kopavatī kulāni |
viṅñātametadadhunaiva yadastametat
nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya ||14||

te sammatā janapadeṣu dhanāni teṣāṃ
teṣāṃ yaśāṃsi na ca sīdati dharmavargaḥ |
dhanyāsta–eva nibhṛtātmajabhṛtyadārā
yeṣāṃ sadābhyudayadā bhavatī prasannā ||15||

dharmyāṇi devi sakalāni sadaiva karmāni
ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti |
svargaṃ prayāti ca tato bhavatī prasādā
llokatraye‌உpi phaladā nanu devi tena ||16||

durge smṛtā harasi bhīti maśeśa jantoḥ
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi |
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadārdracittā ||17||

ebhirhatairjagadupaiti sukhaṃ tathaite
kurvantu nāma narakāya cirāya pāpam |
saṅgrāmamṛtyumadhigamya divamprayāntu
matveti nūnamahitānvinihaṃsi devi ||18||

dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma
sarvāsurānariṣu yatprahiṇoṣi śastram |
lokānprayāntu ripavo‌உpi hi śastrapūtā
itthaṃ matirbhavati teṣvahi te‌உṣusādhvī ||19||

khaḍga prabhānikaravisphuraṇaistadhograiḥ
śūlāgrakāntinivahena dṛśo‌உsurāṇām |
yannāgatā vilayamaṃśumadindukhaṇḍa
yogyānanaṃ tava viloka yatāṃ tadetat ||20||

durvṛtta vṛtta śamanaṃ tava devi śīlaṃ
rūpaṃ tathaitadavicintyamatulyamanyaiḥ |
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
vairiṣvapi prakaṭitaiva dayā tvayettham ||21||

kenopamā bhavatu te‌உsya parākramasya
rūpaṃ ca śatṛbhaya kāryatihāri kutra |
cittekṛpā samaraniṣṭuratā ca dṛṣṭā
tvayyeva devi varade bhuvanatraye‌உpi ||22||

trailokyametadakhilaṃ ripunāśanena
trātaṃ tvayā samaramūrdhani te‌உpi hatvā |
nītā divaṃ ripugaṇā bhayamapyapāstaṃ
asmākamunmadasurāribhavaṃ namaste ||23||

śūlena pāhi no devi pāhi khaḍgena cāmbhike |
ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca ||24||

prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe |
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvarī ||25||

saumyāni yāni rūpāṇi trailokye vicarantite |
yāni cātyanta ghorāṇi tairakṣāsmāṃstathābhuvam ||26||

khaḍgaśūlagadādīni yāni cāstrāṇi te‌உmbike |
karapallavasaṅgīni tairasmānrakṣa sarvataḥ ||27||

ṛṣiruvāca ||28||

evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ |
arcitā jagatāṃ dhātrī tathā gandhānu lepanaiḥ ||29||

bhaktyā samastaisri śairdivyairdhūpaiḥ sudhūpitā |
prāha prasādasumukhī samastān praṇatān surān| ||30||

devyuvāca ||31||

vriyatāṃ tridaśāḥ sarve yadasmatto‌உbhivāñchitam ||32||

devā ūcu ||33||

bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate |
yadayaṃ nihataḥ śatru rasmākaṃ mahiṣāsuraḥ ||34||

yadicāpi varo deya stvayā‌உsmākaṃ maheśvari |
saṃsmṛtā saṃsmṛtā tvaṃ no hiṃ sethāḥparamāpadaḥ||35||

yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane |
tasya vittarddhivibhavairdhanadārādi sampadām ||36||

vṛddaye‌உ smatprasannā tvaṃ bhavethāḥ sarvadāmbhike ||37||

ṛṣiruvāca ||38||

iti prasāditā devairjagato‌உrthe tathātmanaḥ |
tathetyuktvā bhadrakāḷī babhūvāntarhitā nṛpa ||39||

ityetatkathitaṃ bhūpa sambhūtā sā yathāpurā |
devī devaśarīrebhyo jagatprayahitaiṣiṇī ||40||

punaśca gaurī dehātsā samudbhūtā yathābhavat |
vadhāya duṣṭa daityānāṃ tathā śumbhaniśumbhayoḥ ||41||

rakṣaṇāya ca lokānāṃ devānāmupakāriṇī |
tacchṛ ṇuṣva mayākhyātaṃ yathāvatkathayāmite
hrīm oṃ ||42||

|| jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye śakrādistutirnāma caturdho‌உdhyāyaḥ samāptam ||

āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakṣmyai lakṣmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

Lord Devi Mahatmyam Durga Saptasati Chapter 3 in English

Devi Mahatmyam Durga Saptasati Chapter 3 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 3 – English Script

Author: ṛṣi mārkaṇḍeya

mahiṣāsuravadho nāma tṛtīyo‌உdhyāyaḥ ||

dhyānaṃ
oṃ udyadbhānusahasrakāntim aruṇakṣaumāṃ śiromālikāṃ
raktālipta payodharāṃ japavaṭīṃ vidyāmabhītiṃ varam |
hastābjairdhadhatīṃ trinetravaktrāravindaśriyaṃ
devīṃ baddhahimāṃśuratnamakuṭāṃ vande‌உravindasthitām ||

ṛṣiruvāca ||1||

nihanyamānaṃ tatsainyam avalokya mahāsuraḥ|
senānīścikṣuraḥ kopād dhyayau yoddhumathāmbikām ||2||

sa devīṃ śaravarṣeṇa vavarṣa samare‌உsuraḥ|
yathā merugireḥśṛṅgaṃ toyavarṣeṇa toyadaḥ ||3||

tasya chitvā tato devī līlayaiva śarotkarān|
jaghāna turagānbāṇairyantāraṃ caiva vājinām ||4||

ciccheda ca dhanuḥsadhyo dhvajaṃ cātisamucchṛtam|
vivyādha caiva gātreṣu cinnadhanvānamāśugaiḥ ||5||

sacchinnadhanvā viratho hatāśvo hatasārathiḥ|
abhyadhāvata tāṃ devīṃ khaḍgacarmadharo‌உsuraḥ ||6||

siṃhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani|
ājaghāna bhuje savye devīm avyativegavān ||6||

tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana|
tato jagrāha śūlaṃ sa kopād aruṇalocanaḥ ||8||

cikṣepa ca tatastattu bhadrakāḷyāṃ mahāsuraḥ|
jājvalyamānaṃ tejobhī ravibimbamivāmbarāt ||9||

dṛṣṭvā tadāpatacchūlaṃ devī śūlamamuñcata|
tacchūlaṃśatadhā tena nītaṃ śūlaṃ sa ca mahāsuraḥ ||10||

hate tasminmahāvīrye mahiṣasya camūpatau|
ājagāma gajārūḍaḥ ścāmarastridaśārdanaḥ ||11||

so‌உpi śaktiṃmumocātha devyāstām ambikā drutam|
huṅkārābhihatāṃ bhūmau pātayāmāsaniṣprabhām ||12||

bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krodhasamanvitaḥ
cikṣepa cāmaraḥ śūlaṃ bāṇaistadapi sācchinat ||13||

tataḥ siṃhaḥsamutpatya gajakuntare mbhāntaresthitaḥ|
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā ||14||

yudhyamānau tatastau tu tasmānnāgānmahīṃ gatau
yuyudhāte‌உtisaṃrabdhau prahārai atidāruṇaiḥ ||15||

tato vegāt khamutpatya nipatya ca mṛgāriṇā|
karaprahāreṇa śiraścāmarasya pṛthak kṛtam ||16||

udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ|
danta muṣṭitalaiścaiva karāḷaśca nipātitaḥ ||17||

devī kṛddhā gadāpātaiḥ ścūrṇayāmāsa coddhatam|
bhāṣkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam ||18||

ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum
trinetrā ca triśūlena jaghāna parameśvarī ||19||

biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ|
durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam ||20||

evaṃ saṅkṣīyamāṇe tu svasainye mahiṣāsuraḥ|
māhiṣeṇa svarūpeṇa trāsayāmāsatān gaṇān ||21||

kāṃścittuṇḍaprahāreṇa khurakṣepaistathāparān|
lāṅgūlatāḍitāṃścānyān śṛṅgābhyāṃ ca vidāritā ||22||

vegena kāṃścidaparānnādena bhramaṇena ca|
niḥ śvāsapavanenānyān pātayāmāsa bhūtale||23||

nipātya pramathānīkamabhyadhāvata so‌உsuraḥ
siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tato‌உmbhikā ||24||

so‌உpi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ|
śṛṅgābhyāṃ parvatānuccāṃścikṣepa ca nanāda ca ||25||

vega bhramaṇa vikṣuṇṇā mahī tasya vyaśīryata|
lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ ||26||

dhutaśṛṅgvibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ|
śvāsānilāstāḥ śataśo nipeturnabhaso‌உcalāḥ ||27||

itikrodhasamādhmātamāpatantaṃ mahāsuram|
dṛṣṭvā sā caṇḍikā kopaṃ tadvadhāya tadā‌உkarot ||28||

sā kṣitpvā tasya vaipāśaṃ taṃ babandha mahāsuram|
tatyājamāhiṣaṃ rūpaṃ so‌உpi baddho mahāmṛdhe ||29||

tataḥ siṃho‌உbhavatsadhyo yāvattasyāmbikā śiraḥ|
chinatti tāvat puruṣaḥ khaḍgapāṇi radṛśyata ||30||

tata evāśu puruṣaṃ devī ciccheda sāyakaiḥ|
taṃ khaḍgacarmaṇā sārdhaṃ tataḥ so‌உ bhūnmahā gajaḥ ||31||

kareṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarjaca |
karṣatastu karaṃ devī khaḍgena nirakṛntata ||32||

tato mahāsuro bhūyo māhiṣaṃ vapurāsthitaḥ|
tathaiva kṣobhayāmāsa trailokyaṃ sacarācaram ||33||

tataḥ kruddhā jaganmātā caṇḍikā pāna muttamam|
papau punaḥ punaścaiva jahāsāruṇalocanā ||34||

nanarda cāsuraḥ so‌உpi balavīryamadoddhataḥ|
viṣāṇābhyāṃ ca cikṣepa caṇḍikāṃ pratibhūdharān ||35||

sā ca tā nprahitāṃ stena cūrṇayantī śarotkaraiḥ|
uvāca taṃ madoddhūtamukharāgākulākṣaram ||36||

devyu–uvāca||

garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham|
mayātvayi hate‌உtraiva garjiṣyantyāśu devatāḥ ||37||

ṛṣiruvāca||

evamuktvā samutpatya sārūḍhā taṃ mahāsuram|
pādenā kramya kaṇṭhe ca śūlenaina matāḍayat ||38||

tataḥ so‌உpi padākrāntastayā nijamukhāttataḥ|
ardha niṣkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ ||40||

ardha niṣkrānta evāsau yudhyamāno mahāsuraḥ |
tayā mahāsinā devyā śiraśchittvā nipātitaḥ ||41||

tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat|
praharṣaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ ||42||

tuṣṭu vustāṃ surā devīṃ sahadivyairmaharṣibhiḥ|
jagurgundharvapatayo nanṛtuścāpsarogaṇāḥ ||43||

|| iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiṣāsuravadho nāma tṛtīyo‌உdhyāyaṃ samāptam ||

āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakṣmyai lakṣmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

Lord Devi Mahatmyam Durga Saptasati Chapter 2 in English

Devi Mahatmyam Durga Saptasati Chapter 2 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 2 – English Script

Author: ṛṣi mārkaṇḍeya

mahiṣāsura sainyavadho nāma dvitīyo‌உdhyāyaḥ ||

asya sapta satīmadhyama caritrasya viṣṇur ṛṣiḥ | uṣṇik chandaḥ | śrīmahālakṣmīdevatā| śākambharī śaktiḥ | durgā bījam | vāyustattvam | yajurvedaḥ svarūpam | śrī mahālakṣmīprītyarthe madhyama caritra jape viniyogaḥ ||

dhyānaṃ
oṃ akṣasrakparaśuṃ gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravāḷa prabhāṃ
seve sairibhamardinīmiha mahalakṣmīṃ sarojasthitām ||

ṛṣiruvāca ||1||

devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā|
mahiṣe‌உsurāṇām adhipe devānāñca purandare

tatrāsurairmahāvīryirdevasainyaṃ parājitaṃ|
jitvā ca sakalān devān indro‌உbhūnmahiṣāsuraḥ ||3||

tataḥ parājitā devāḥ padmayoniṃ prajāpatim|
puraskṛtyagatāstatra yatreśa garuḍadhvajau ||4||

yathāvṛttaṃ tayostadvan mahiṣāsuraceṣṭitam|
tridaśāḥ kathayāmāsurdevābhibhavavistaram ||5||

sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca
anyeṣāṃ cādhikārānsa svayamevādhitiṣṭati ||6||

svargānnirākṛtāḥ sarve tena deva gaṇā bhuviḥ|
vicaranti yathā martyā mahiṣeṇa durātmanā ||6||

etadvaḥ kathitaṃ sarvam amarāriviceṣṭitam|
śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām ||8||

itthaṃ niśamya devānāṃ vacāṃsi madhusūdhanaḥ
cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau ||9||

tato‌உtikopapūrṇasya cakriṇo vadanāttataḥ|
niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca ||10||

anyeṣāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ|
nirgataṃ sumahattejaḥ staccaikyaṃ samagacchata ||11||

atīva tejasaḥ kūṭaṃ jvalantamiva parvatam|
dadṛśuste surāstatra jvālāvyāptadigantaram ||12||

atulaṃ tatra tattejaḥ sarvadeva śarīrajam|
ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā ||13||

yadabhūcchāmbhavaṃ tejaḥ stenājāyata tanmukham|
yāmyena cābhavan keśā bāhavo viṣṇutejasā ||14||

saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat|
vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ ||15||

brahmaṇastejasā pādau tadaṅguḷyo‌உrka tejasā|
vasūnāṃ ca karāṅguḷyaḥ kaubereṇa ca nāsikā ||16||

tasyāstu dantāḥ sambhūtā prājāpatyena tejasā
nayanatritayaṃ jaṅñe tathā pāvakatejasā ||17||

bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca
anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śiva ||18||

tataḥ samasta devānāṃ tejorāśisamudbhavām|
tāṃ vilokya mudaṃ prāpuḥ amarā mahiṣārditāḥ ||19||

śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk|
cakraṃ ca dattavān kṛṣṇaḥ samutpāṭya svacakrataḥ ||20||

śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ
māruto dattavāṃścāpaṃ bāṇapūrṇe tatheṣudhī ||21||

vajramindraḥ samutpāṭya kuliśādamarādhipaḥ|
dadau tasyai sahasrākṣo ghaṇṭāmairāvatādgajāt ||22||

kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau|
prajāpatiścākṣamālāṃ dadau brahmā kamaṇḍalaṃ ||23||

samastaromakūpeṣu nija raśmīn divākaraḥ
kālaśca dattavān khaḍgaṃ tasyāḥ ścarma ca nirmalam ||24||

kṣīrodaścāmalaṃ hāram ajare ca tathāmbare
cūḍāmaṇiṃ tathādivyaṃ kuṇḍale kaṭakānica ||25||

ardhacandraṃ tadhā śubhraṃ keyūrān sarva bāhuṣu
nūpurau vimalau tadva dgraiveyakamanuttamam ||26||

aṅguḷīyakaratnāni samastāsvaṅguḷīṣu ca
viśva karmā dadau tasyai paraśuṃ cāti nirmalaṃ ||27||

astrāṇyanekarūpāṇi tathā‌உbhedyaṃ ca daṃśanam|
amlāna paṅkajāṃ mālāṃ śirasyu rasi cāparām||28||

adadajjaladhistasyai paṅkajaṃ cātiśobhanam|
himavān vāhanaṃ siṃhaṃ ratnāni vividhānica ||29||

dadāvaśūnyaṃ surayā pānapātraṃ danādhipaḥ|
śeṣaśca sarva nāgeśo mahāmaṇi vibhūṣitam ||30||

nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām|
anyairapi surairdevī bhūṣaṇaiḥ āyudhaistathāḥ ||31||

sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhu|
tasyānādena ghoreṇa kṛtsna māpūritaṃ nabhaḥ ||32||

amāyatātimahatā pratiśabdo mahānabhūt|
cukṣubhuḥ sakalālokāḥ samudrāśca cakampire ||33||

cacāla vasudhā celuḥ sakalāśca mahīdharāḥ|
jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm ||34||

tuṣṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ|
dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailokyam amarārayaḥ ||35||

sannaddhākhilasainyāste samuttasthurudāyudāḥ|
āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ ||36||

abhyadhāvata taṃ śabdam aśeṣairasurairvṛtaḥ|
sa dadarṣa tato devīṃ vyāptalokatrayāṃ tviṣā ||37||

pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām|
kṣobhitāśeṣapātāḷāṃ dhanurjyāniḥsvanena tām ||38||

diśo bhujasahasreṇa samantādvyāpya saṃsthitām|
tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣāṃ ||39||

śastrāstrairbhahudhā muktairādīpitadigantaram|
mahiṣāsurasenānīścikṣurākhyo mahāsuraḥ ||40||

yuyudhe camaraścānyaiścaturaṅgabalānvitaḥ|
rathānāmayutaiḥ ṣaḍbhiḥ rudagrākhyo mahāsuraḥ ||41||

ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ|
pañcāśadbhiśca niyutairasilomā mahāsuraḥ ||42||

ayutānāṃ śataiḥ ṣaḍbhiḥrbhāṣkalo yuyudhe raṇe|
gajavāji sahasraughai ranekaiḥ parivāritaḥ ||43||

vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata|
biḍālākhyo‌உyutānāṃ ca pañcāśadbhirathāyutaiḥ ||44||

yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ|
anye ca tatrāyutaśo rathanāgahayairvṛtāḥ ||45||

yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ|
koṭikoṭisahastraistu rathānāṃ dantināṃ tathā ||46||

hayānāṃ ca vṛto yuddhe tatrābhūnmahiṣāsuraḥ|
tomarairbhindhipālaiśca śaktibhirmusalaistathā ||47||

yuyudhuḥ saṃyuge devyā khaḍgaiḥ parasupaṭṭisaiḥ|
keciccha cikṣipuḥ śaktīḥ kecit pāśāṃstathāpare ||48||

devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ|
sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā ||49||

līla yaiva praciccheda nijaśastrāstravarṣiṇī|
anāyastānanā devī stūyamānā surarṣibhiḥ ||50||

mumocāsuradeheṣu śastrāṇyastrāṇi ceśvarī|
so‌உpi kruddho dhutasaṭo devyā vāhanakesarī ||51||

cacārāsura sainyeṣu vaneṣviva hutāśanaḥ|
niḥśvāsān mumuceyāṃśca yudhyamānāraṇe‌உmbikā||52||

ta eva sadhyasambhūtā gaṇāḥ śatasahasraśaḥ|
yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ ||53||

nāśayanto‌உasuragaṇān devīśaktyupabṛṃhitāḥ|
avādayantā paṭahān gaṇāḥ śaṅāṃ stathāpare ||54||

mṛdaṅgāṃśca tathaivānye tasminyuddha mahotsave|
tatodevī triśūlena gadayā śaktivṛṣṭibhiḥ||55||

khaḍgādibhiśca śataśo nijaghāna mahāsurān|
pātayāmāsa caivānyān ghaṇṭāsvanavimohitān ||56||

asurān bhuvipāśena badhvācānyānakarṣayat|
kecid dvidhākṛtā stīkṣṇaiḥ khaḍgapātaistathāpare ||57||

vipothitā nipātena gadayā bhuvi śerate|
vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ ||58||

kecinnipatitā bhūmau bhinnāḥ śūlena vakṣasi|
nirantarāḥ śaraughena kṛtāḥ kecidraṇājire ||59||

śalyānukāriṇaḥ prāṇān mamucustridaśārdanāḥ|
keṣāñcidbāhavaścinnāścinnagrīvāstathāpare ||60||

śirāṃsi peturanyeṣām anye madhye vidāritāḥ|
vicchinnajajghāsvapare petururvyāṃ mahāsurāḥ ||61||

ekabāhvakṣicaraṇāḥ keciddevyā dvidhākṛtāḥ|
chinnepi cānye śirasi patitāḥ punarutthitāḥ ||62||

kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ|
nanṛtuścāpare tatra yudde tūryalayāśritāḥ ||63||

kabandhāścinnaśirasaḥ khaḍgaśakytṛṣṭipāṇayaḥ|
tiṣṭha tiṣṭheti bhāṣanto devī manye mahāsurāḥ ||64||

pātitai rathanāgāśvaiḥ āsuraiśca vasundharā|
agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ ||65||

śoṇitaughā mahānadyassadyastatra visusruvuḥ|
madhye cāsurasainyasya vāraṇāsuravājinām ||66||

kṣaṇena tanmahāsainyamasurāṇāṃ tathā‌உmbikā|
ninye kṣayaṃ yathā vahnistṛṇadāru mahācayam ||67||

saca siṃho mahānādamutsṛjan dhutakesaraḥ|
śarīrebhyo‌உmarārīṇāmasūniva vicinvati ||68||

devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ|
yathaiṣāṃ tuṣṭuvurdevāḥ puṣpavṛṣṭimuco divi ||69||

jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiṣāsurasainyavadho nāma dvitīyo‌உdhyāyaḥ||

āhuti
oṃ hrīṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai aṣṭāviṃśati varṇātmikāyai lakśmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā |

Lord Devi Mahatmyam Navaavarna Vidhi in English

Devi Mahatmyam Navaavarna Vidhi – English Lyrics (Text)

Devi Mahatmyam Navaavarna Vidhi – English Script

Author: ṛṣi mārkaṇḍeya

śrīgaṇapatirjayati | oṃ asya śrīnavāvarṇamantrasya brahmaviṣṇurudrā ṛṣayaḥ,
gāyatryuṣṇiganuṣṭubhaśchandāṃsi śrīmahākālīmāhālakṣmīmahāsarasvatyo devatāḥ,
aiṃ bījaṃ, hrīṃ śakti:, klīṃ kīlakaṃ, śrīmahākālīmāhālakṣmīmahāsarasvatīprītyarthe jape
viniyogaḥ||

ṛṣyādinyāsaḥ
brahmaviṣṇurudrā ṛṣibhyo namaḥ, mukhe |
mahākālīmāhālakṣmīmahāsarasvatīdevatābhyo namaḥ,hṛdi | aiṃ bījāya namaḥ, guhye |
hrīṃ śaktaye namaḥ, pādayoḥ | klīṃ kīlakāya namaḥ, nābhau | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai
vicce — iti mūlena karau saṃśodhya

karanyāsaḥ
oṃ aim aṅguṣṭhābhyāṃ namaḥ | oṃ hrīṃ tarjanībhyāṃ namaḥ | oṃ klīṃ madhyamābhyāṃ
namaḥ | oṃ cāmuṇḍāyai anāmikābhyāṃ namaḥ | oṃ vicce kaniṣṭhikābhyāṃ namaḥ | oṃ aiṃ
hrīṃ klīṃ cāmuṇḍāyai vicce karatalakarapṛṣṭhābhyāṃ namaḥ |

hṛdayādinyāsaḥ
oṃ aiṃ hṛdayāya namaḥ | oṃ hrīṃ śirase svāha | oṃ klīṃ śikhāyai vaṣaṭ | oṃ cāmuṇḍāyai
kavacāya hum | oṃ vicce netratrayāya vauṣaṭ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce
astrāya phaṭ |

akṣaranyāsaḥ
oṃ aiṃ namaḥ, śikhāyām | oṃ hrīṃ namaḥ, dakṣiṇanetre | oṃ klīṃ namaḥ, vāmanetre | oṃ
cāṃ namaḥ, dakṣiṇakarṇe | oṃ muṃ namaḥ, vāmakarṇe | oṃ ḍāṃ namaḥ,
dakṣiṇanāsāpuṭe | oṃ yaiṃ namaḥ, vāmanāsāpuṭe | oṃ viṃ namaḥ, mukhe | oṃ cceṃ
namaḥ, guhye |
evaṃ vinyasyāṣṭavāraṃ mūlena vyāpakaṃ kuryāt |

diṅnyāsaḥ
oṃ aiṃ prācyai namaḥ | oṃ aim āgneyyai namaḥ | oṃ hrīṃ dakṣiṇāyai namaḥ | oṃ hrīṃ
nai–ṛtyai namaḥ | oṃ klīṃ patīcyai namaḥ | oṃ klīṃ vāyuvyai namaḥ | oṃ cāmuṇḍāyai
udīcyai namaḥ | oṃ cāmuṇḍāyai aiśānyai namaḥ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce
ūrdhvāyai namaḥ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce bhūmyai namaḥ |

dhyānam
oṃ khaḍgaṃ cakragadeṣucāpaparighāñchūlaṃ bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣāvṛtām |
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastautsvapite harau kamalajo hantuṃ madhuṃ kauṭabham ||

oṃ akṣasrakparaśū gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravālaprabhāṃ
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām ||

oṃ ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakam |
hastābjairdhadhatīṃ ghanāntavilasacchītāṃśutulyaprabhām |
gaurīdehasamudbhavāṃ trijagatādhārabhūtāṃ mahā |
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdhinīm ||

oṃ māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi |
caturvargastvayi nyastastasmānme siddhidā bhava ||

oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakṣiṇe kare |
japakāle ca siddhyarthaṃ prasīda mamasiddhaye ||

aiṃ hrīm akṣamālikāyai namaḥ || 108 ||

oṃ māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi |
caturvargastvayi nyastastasmānme siddhidā bhava ||

oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakṣiṇe kare |
japakāle ca siddhyarthaṃ prasīda mamasiddhaye ||

oṃ akṣamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini
sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā |

oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce || 108 ||

guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhirbhavatu me devi tvatprasādānmaheśvari ||

oṃ akṣamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini
sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā |
guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhirbhavatu me devi tvatprasādānmaheśvari ||

karanyāsaḥ
oṃ hrīm aṅguṣṭhābhyāṃ namaḥ | oṃ caṃ tarjanībhyāṃ namaḥ | oṃ ḍiṃ madhyamābhyāṃ
namaḥ | oṃ kām anāmikābhyāṃ namaḥ | oṃ yaiṃ kaniṣṭhikābhyāṃ namaḥ | oṃ hrīṃ
caṇḍikāyai karatalakarapṛṣṭhābhyāṃ namaḥ |

hṛdayādinyāsaḥ
khaḍginī śūlinī ghorā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍī paighāyudhā | hṛdayāya namaḥ ||

oṃ śūlena pāhi no devi pāhi khaḍgena cāmbike |
ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca | śirase svāhā ||

oṃ prācyāṃ rakṣa pratīñcyāṃ ca rakṣa caṇḍike rakṣa dakṣiṇe |
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari | śikhāyai vaṣaṭ ||

oṃ saumyāni yāni rūpāṇi trailokye vicaranti te |
yāni cātyarthaghorāṇi tai rakṣāsmāṃstathā bhuvam | kavacāya hum ||

oṃ khaḍgaśūlagadādīni yānicāstrāṇi te‌உmbike |
karapallava saṅgīni tairasmān rakṣa sarvataḥ | netratrayāya vauṣaṭ ||

oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite |
bhayebhyastrāhi no devi durge namo‌உstute | astrāya phaṭ ||

dhyānam
oṃ vidyuddāmaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇām |
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām |
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīm |
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ||

Lord Devi Mahatmyam Durga Saptasati Chapter 1 in English

Devi Mahatmyam Durga Saptasati Chapter 1 – English Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 1 – English Script

Author: ṛṣi mārkaṇḍeya

|| devī māhātmyam ||
|| śrīdurgāyai namaḥ ||
|| atha śrīdurgāsaptaśatī ||
|| madhukaiṭabhavadho nāma prathamo‌உdhyāyaḥ ||

asya śrī pradhama caritrasya brahmā ṛṣiḥ | mahākāḷī devatā | gāyatrī chandaḥ | nandā śaktiḥ | rakta dantikā bījam | agnistatvam | ṛgvedaḥ svarūpam | śrī mahākāḷī prītyardhe pradhama caritra jape viniyogaḥ |

dhyānaṃ
khaḍgaṃ cakra gadeṣucāpa parighā śūlaṃ bhuśuṇḍīṃ śiraḥ
śaṃṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṃṅgabhūṣāvṛtām |
yāṃ hantuṃ madhukaibhau jalajabhūstuṣṭāva supte harau
nīlāśmadyuti māsyapādadaśakāṃ seve mahākāḷikāṃ||

oṃ namaścaṇḍikāyai
oṃ aiṃ mārkaṇḍeya uvāca ||1||

sāvarṇiḥ sūryatanayo yomanuḥ kathyate‌உṣṭamaḥ|
niśāmaya tadutpattiṃ vistarādgadato mama ||2||

mahāmāyānubhāvena yathā manvantarādhipaḥ
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ ||3||

svārociṣe‌உntare pūrvaṃ caitravaṃśasamudbhavaḥ|
suratho nāma rājā‌உbhūt samaste kṣitimaṇḍale ||4||

tasya pālayataḥ samyak prajāḥ putrānivaurasān|
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā ||5||

tasya tairabhavadyuddham atiprabaladaṇḍinaḥ|
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ ||6||

tataḥ svapuramāyāto nijadeśādhipo‌உbhavat|
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ ||7||

amātyairbalibhirduṣṭai rdurbalasya durātmabhiḥ|
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ ||8||

tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ|
ekākī hayamāruhya jagāma gahanaṃ vanam ||9||

satatrāśramamadrākṣī ddvijavaryasya medhasaḥ|
praśāntaśvāpadākīrṇa muniśiṣyopaśobhitam ||10||

tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ|
itaścetaśca vicaraṃstasmin munivarāśrame ||11||

so‌உcintayattadā tatra mamatvākṛṣṭacetanaḥ| ||12||

matpūrvaiḥ pālitaṃ pūrvaṃ mayāhīnaṃ puraṃ hi tat
madbhṛtyaistairasadvṛttaiḥ rdharmataḥ pālyate na vā ||13||

na jāne sa pradhāno me śūra hastīsadāmadaḥ
mama vairivaśaṃ yātaḥ kānbhogānupalapsyate ||14||

ye mamānugatā nityaṃ prasādadhanabhojanaiḥ
anuvṛttiṃ dhruvaṃ te‌உdya kurvantyanyamahībhṛtāṃ ||15||

asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayaṃ
sañcitaḥ so‌உtiduḥkhena kṣayaṃ kośo gamiṣyati ||16||

etaccānyacca satataṃ cintayāmāsa pārthivaḥ
tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ ||17||

sa pṛṣṭastena kastvaṃ bho hetuśca āgamane‌உtra kaḥ
saśoka iva kasmātvaṃ durmanā iva lakṣyase| ||18||

ityākarṇya vacastasya bhūpateḥ praṇāyoditam
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam ||19||

vaiśya uvāca ||20||

samādhirnāma vaiśyo‌உhamutpanno dhanināṃ kule
putradārairnirastaśca dhanalobhād asādhubhiḥ ||21||

vihīnaśca dhanaidāraiḥ putrairādāya me dhanam|
vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ ||22||

so‌உhaṃ na vedmi putrāṇāṃ kuśalākuśalātmikām|
pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ ||23||

kiṃ nu teṣāṃ gṛhe kṣemam akṣemaṃ kiṃnu sāmprataṃ
kathaṃ tekiṃnusadvṛttā durvṛttā kiṃnumesutāḥ ||24||

rājovāca ||25||

yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ ||26||

teṣu kiṃ bhavataḥ sneha manubadhnāti mānasam ||27||

vaiśya uvāca ||28||

evametadyathā prāha bhavānasmadgataṃ vacaḥ
kiṃ karomi na badhnāti mama niṣṭuratāṃ manaḥ ||29||

aiḥ santyajya pitṛsnehaṃ dhana lubdhairnirākṛtaḥ
patiḥsvajanahārdaṃ ca hārditeṣveva me manaḥ| ||30||

kimetannābhijānāmi jānannapi mahāmate
yatprema pravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu ||31||

teṣāṃ kṛte me niḥśvāso daurmanasyaṃ cajāyate ||32||

aromi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram ||33||

mākaṇḍeya uvāca ||34||

tatastau sahitau vipra taṃmuniṃ samupasthitau ||35||

samādhirnāma vaiśyo‌உsau sa ca pārdhiva sattamaḥ ||36||

kṛtvā tu tau yathānyāyyaṃ yathārhaṃ tena saṃvidam|
upaviṣṭau kathāḥ kāścit–ccakraturvaiśyapārdhivau ||37||

rājo–uvāca ||38||

bhagavṃstvāmahaṃ praṣṭumicchāmyekaṃ vadasvatat ||39||

duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā ||40||

maānato‌உpi yathāṅñasya kimetanmunisattamaḥ ||41||

ayaṃ ca ikṛtaḥ putraiḥ dārairbhṛtyaistathojghitaḥ
svajanena ca santyaktaḥ steṣu hārdī tathāpyati ||42||

eva meṣa tathāhaṃ ca dvāvaptyantaduḥkhitau|
dṛṣṭadoṣe‌உpi viṣaye mamatvākṛṣṭamānasau ||43||

tatkenaitanmahābhāga yanmoho ṅñāninorapi
mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā ||44||

ṛṣiruvāca ||45||

ṅñāna masti samastasya jantorvṣaya gocare|
viṣayaśca mahābhāga yānti caivaṃ pṛthakpṛthak ||46||

keciddivā tathā rātrau prāṇinaḥ stulyadṛṣṭayaḥ ||47||

ṅñānino manujāḥ satyaṃ kiṃ tu te na hi kevalam|
yato hi ṅñāninaḥ sarve paśupakṣimṛgādayaḥ ||48||

ṅñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇāṃ
manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ ||49||

ṅñāne‌உpi sati paśyaitān patagāñchābacañcuṣu|
kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā ||50||

mānuṣā manujavyāghra sābhilāṣāḥ sutān prati
lobhāt pratyupakārāya nanvetān kiṃ na paśyasi ||51||

tathāpi mamatāvarte mohagarte nipātitāḥ
mahāmāyā prabhāveṇa saṃsārasthitikāriṇā ||52||

tannātra vismayaḥ kāryo yoganidrā jagatpateḥ|
mahāmāyā hareścaiṣā tayā sammohyate jagat ||53||

jṅānināmapi cetāṃsi devī bhagavatī hi sā
balādākṣyamohāya mahāmāyā prayacchati ||54||

tayā visṛjyate viśvaṃ jagadetaccarācaram |
saiṣā prasannā varadā nṛṇāṃ bhavati muktaye ||55||

sā vidyā paramā mukterhetubhūtā sanātanī
saṃsārabandhahetuśca saiva sarveśvareśvarī ||56||

rājovāca ||57||

bhagavan kāhi sā devī māmāyeti yāṃ bhavān |
bravīti kthamutpannā sā karmāsyāśca kiṃ dvija ||58||

yatprabhāvā ca sā devī yatsvarūpā yadudbhavā|
tatsarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara ||59||

ṛṣiruvāca ||60||

nityaiva sā jaganmūrtistayā sarvamidaṃ tatam ||61||

tathāpi tatsamutpattirbahudhā śrūyatāṃ mamaḥ ||62||

devānāṃ kāryasiddhyartham āvirbhavati sā yadā|
utpanneti tadā loke sā nityāpyabhidhīyate ||63||

yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte|
āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ ||64||

tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau|
viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau ||65||

sa nābhi kamale viṣṇoḥ sthito brahmā prajāpatiḥ
dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam ||66||

tuṣṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ
vibodhanārdhāya harerharinetrakṛtālayām ||67||

viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm|
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ ||68||

brahmovāca ||69||

tvaṃ svāhā tvaṃ svadhā tvaṃhi vaṣaṭkāraḥ svarātmikā|
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā ||70||

ardhamātrā sthitā nityā yānuccāryāviśeṣataḥ
tvameva sā tvaṃ sāvitrī tvaṃ deva jananī parā ||71||

tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat|
tvayaitat pālyate devi tvamatsyante ca sarvadā ||72||

visṛṣṭau sṛṣṭirūpātvaṃ sthiti rūpā ca pālane|
tathā saṃhṛtirūpānte jagato‌உsya jaganmaye ||73||

mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ|
mahāmohā ca bhavatī mahādevī mahāsurī ||74||

prakṛtistvaṃ ca sarvasya guṇatraya vibhāvinī|
kāḷarātrirmahārātrirmoharātriśca dāruṇā ||75||

tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbhodhalakṣaṇā|
lajjāpuṣṭistathā tuṣṭistvaṃ śāntiḥ kṣānti reva ca ||76||

khaḍginī śūlinī ghorā gadinī cakriṇī tathā|
śaṅkhiṇī cāpinī bāṇābhuśuṇḍīparighāyudhā ||77||

saumyā saumyatarāśeṣasaumyebhyastvatisundarī
parāparāṇāṃ paramā tvameva parameśvarī ||78||

yacca kiñcitkvacidvastu sadasadvākhilātmike|
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyasemayā ||79||

yayā tvayā jagat sraṣṭā jagatpātātti yo jagat|
so‌உpi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ ||80||

viṣṇuḥ śarīragrahaṇam ahamīśāna eva ca
kāritāste yato‌உtastvāṃ kaḥ stotuṃ śaktimān bhavet ||81||

sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā|
mohayaitau durādharṣāvasurau madhukaiṭabhau ||82||

prabodhaṃ ca jagatsvāmī nīyatāmacyutā laghu ||83||
bodhaśca kriyatāmasya hantumetau mahāsurau ||83||

ṛṣiruvāca ||84||

evaṃ stutā tadā devī tāmasī tatra vedhasā
viṣṇoḥ prabhodhanārdhāya nihantuṃ madhukaiṭabhau ||85||

netrāsyanāsikābāhuhṛdayebhyastathorasaḥ|
nirgamya darśane tasthau brahmaṇo avyaktajanmanaḥ ||86||

uttasthau ca jagannāthaḥ stayā mukto janārdanaḥ|
ekārṇave ahiśayanāttataḥ sa dadṛśe ca tau ||87||

madhukaiṭabhau durātmānā vativīryaparākramau
krodharaktekṣaṇāvattuṃ brahmaṇāṃ janitodyamau ||88||

samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ
pañcavarṣasahastrāṇi bāhupraharaṇo vibhuḥ ||89||

tāvapyatibalonmattau mahāmāyāvimohitau ||90||

uktavantau varo‌உsmatto vriyatāmiti keśavam ||91||

śrī bhagavānuvāca ||92||

bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi ||93||

kimanyena vareṇātra etāvṛddi vṛtaṃ mama ||94||

ṛṣiruvāca ||95||

vañcitābhyāmiti tadā sarvamāpomayaṃ jagat|
vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ ||96||

āvāṃ jahi na yatrorvī salilena pariplutā| ||97||

ṛṣiruvāca ||98||

tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā|
kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ ||99||

evameṣā samutpannā brahmaṇā saṃstutā svayam|
prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te ||100||

|| jaya jaya śrī svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye madhukaiṭabhavadho nāma pradhamo‌உdhyāyaḥ ||

āhuti

oṃ eṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai eṃ bījādhiṣṭāyai mahā kāḷikāyai mahā ahutiṃ samarpayāmi namaḥ svāhā ||
Related Posts Plugin for WordPress, Blogger...